संस्कार एवं आश्रम व्यवस्था से परिवार एवं समाज पर प्रभाव

Authors(1) :-प्रभा चतुर्वेदी

वर्तमान में शुद्धि के अन्तर्गत तत्कालीन समय की अपेक्षा अशौच विषयक नियमों में क्षीणता आयी है। अशौच में स्मृति विहित कुछ नियमों का परिवर्तन के साथ अनुसरण किया जा रहा है तो कुछ नियम समाप्त हो गये हैं। जबकि शरीरशुद्धि एवं द्रव्यशुद्धि के क्षेत्र में अधिक उन्नति हुई है। शरीर, स्थल, पात्रों तथा वस्तुओं की स्वच्छता के लिए प्रयुक्त होने वाले आधुनिक उपकरण या रसायन इसके स्पष्ट उदाहरण हैं।

Authors and Affiliations

प्रभा चतुर्वेदी
शोध छात्रा, संस्कृत विभाग, राजकीय महाविद्यालय, कोटा, राजस्थान।, भारत।

संस्कार, आश्रम व्यवस्था, सदस्य, कर्तव्य, अधिकार, वर्णव्यवस्था, समाज, स्मृति।

  1. या.स्मृ., 1/20 'सुधा' व्याख्या में उद्धृत, व्या.-थानेशचन्द्र उपैति
  2. काणे, पी.वी., धर्मशास्त्र का इतिहास, प्रथम भाग, पृ.381
  3. (क) org/old-age-homes-in-Delhi.NCR.html

(ख) care@dadadadi.org.

  1. satyamevjayate.com, Season-I, Episode 11th : Old age Sunset Years, Sunshine Life (15 July, 2012).
  2. काणे, पी.वी., धर्मशास्त्र का इतिहास, प्रथम भाग, पृ.501
  3. ज्योति, डॉ. विवेक, भारतीय धर्मशास्त्रों में संन्यास आश्रम, पृ.236-246
  4. श्रद्धा में 'श्रत्-श्रद्' उपपद रहते क्तडुधाञ् धारणपोषणयोः जुहोत्यादिगणीय धातु (पा.धा., पृ.28) पठित है। इसके साथ 'अण्' प्रत्यय लगने से 'श्राद्ध' शब्द की व्युत्पत्ति हुई है। (चूडादिभ्य उपसंख्यानम् ।। पा.अष्टा., 5/1/110 पर वार्तिक तथा सि.कौ., वासुदेव लक्ष्मण शास्त्री, भाग-I, पृ.289)
  5. (क) संस्कृत-हिन्दी कोश, वामन शिवराम आप्टे, पृ.1035

(ख) वैदिक कोश, संपा.-सूर्यकान्त, पृ.527

  1. प्रत्ययो धर्मकार्येषु तथा श्रद्धेत्युदाहृता।

नास्ति ह्यश्रद्धधानस्य धर्मकृत्ये प्रयोजनम्।। श्राद्धतत्त्व (रघुनन्दन), पृ.189

  1. ध.सि., श्री काशीनाथ उपाध्याय, तृतीय परिच्छेद उत्त., पृ.736 पर बृहस्पति का वचन
  2. या.स्मृ., 1/217 पर मिताक्षरा
  3. बृ.परा.स्मृ., 7/110
  4. (क) श्राद्धकल्पतरु, पृ.4 (ख) ध.सि., श्री काशीनाथ उपाध्याय, तृतीय परिच्छेद उत्त., पृ. __736 पर उद्धृत ब्रह्मपुराण
  5. कठ.उप., 1/3/17
  6. ऋ., 10/14/1, 8, 10/15/14, 10/16/5
  7. वही, 10/14/9, 10/15/3, 10/16/4
  8. (क) ऋ., 1/14/6, 10/15/4, 7, 11 (ख) अथर्व., 18/3/14
  9. अथर्व., 18/4/78-80
  10. वही, 18/2/49
  11. शत.ब्रा., 2/4/2/19 तथा वाज.सं., 2/31, प्रथम पाद
  12. शत.ब्रा., 12/8/1/7
  13. आप.ध., 2/7/16/1-3
  14. बौ.ध., 2/8/14
  15. मनु., 3/275
  16. (क) मनु., 3/284 (ख) या.स्मृ., 1/269-270
  17. शं.स्मृ., 14/33
  18. प्रजां पुष्टिं यशः स्वर्गमारोग्यं च धनं यथा।

नृणां श्राद्धैः सदा प्रीताः प्रयच्छन्ति पितामहाः।। वही, 14/33

  1. श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम्।

तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः।। स्मृ.च. (श्राद्ध), पृ.333 पर सुमन्तु

  1. अमावास्या दिने प्राप्ते गुहद्वारं समाश्रिताः।

वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम्।।

यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः।

तत श्चास्तं गते भानौ निराशा दुःखसंयुताः।।

निश्वस्य शुचिरं यान्ति गर्हयन्तः स्ववंशजम् ।। चतु.चिन्ता., परिशेषखण्ड, भाग-1, पृ.236

  1. न तत्र वीरा जायन्ते नारोगा न शतायुषः ।

न च श्रेयोधिगच्छन्ति यत्र श्राद्धं विवर्जितम्।। वही, पृ.237 पर हारीत

  1. न सन्ति पितरश्चेति कृत्वा मनसि यो नरः।

श्राद्धं न कुरुते मोहात् तस्य रक्तं पिबन्ति ते ।। वही, पृ.238 पर ब्रह्मपुराण

  1. शं.स्मृ., 13/16
  2. अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम्।

क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः।। श्राद्धतत्त्व (रघुनन्दन), पृ.192 पर उद्धृत भ.पु.

  1. हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने। विषुवत्ययने चैव सर्वमानन्त्यमुच्यते।।

प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं तु कर्त्तव्यं मधुना पायसेन वा ।। शं.स्मृ., 14/31-32

  1. वि.पु., 3/11/118
  2. तत्र त्रिपुरुषोद्देशन यत्क्रियते तत्पार्वणम् । या.स्मृ., 1/217 पर मिताक्षरा
  3. शं.स्मृ., 4/9-12
  4. (क) पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया।

पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः।।

ध.सि., तृतीय परिच्छेद उत्त., पृ.726 पर उद्धृत शंख का वचन

(ख) बृह.परा.स्मृ., 7/49

  1. शं.स्मृ., 13/16
  2. शं.स्मृ., 14/31-32
  3. वि.ध., 76/1-2
  4. मनु., 3/276-277
  5. म्लेच्छदेशे तथा रात्रौ संध्यायां च विशेषतः।

न श्राद्धमाचरेत्प्राज्ञो म्लेच्छदेशे न च व्रजेत् ।। शं.स्मृ., 14/30 तथा मनु., 3/280

  1. शत.ब्रा., 2/4/2/8
  2. आप.ध., 2/7/16/4-7
  3. ब्राह्मणान्न परीक्षेत दैवे कर्मणि धर्मवित् ।

पित्रये कर्मणि संप्राप्ते युक्तमाहुः परीक्षणम्।। श.स्मृ., 14/1 तथा मनु., 3/349

  1. शीलं संवसनात् ज्ञेयं शौचं संव्यवहारतः।

प्रज्ञा सङ्कथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते।।

चतु.चिन्ता., परिशेषखण्ड श्राद्धकल्पः , पृ.345 पर वृ.मनु. एवं म.पु.।

  1. शं.स्मृ., 14/5-8
  2. (क) आप.ध., 2/7/17/22 (ख) बौ.ध., 2/8/14/2 (ग) मनु., 3/185-186, 145-147

(घ) या.स्मृ., 1/219 (ड़) श्राद्धप्रकाश, पृ.67 पर शंख-लिखित

  1. आप.ध., 2/7/17/10 तथा मनु., 3/184-186
  2. शं.स्मृ., 14/2-4
  3. (क) मनु., 3/150-167, 250-266 (ख) या.स्मृ., 1/222-224

(ग) अ.सं., 345-347 (घ) आप.ध., 2/7/17/21

  1. द्वौ दैवे प्रामुखौ त्रीन्वा पित्रये चोदङ्मुखांस्तथा।

भोजयेद्विविधान्विप्रानेकैकमुभयत्र वा।।

भोजयेदथवाऽप्येकं ब्राह्मणं पतितपावनम्।

दैवे कृत्वा तु नैवेद्यं पश्चाद्वह्नौ तु तत्क्षिपेत्।। शं.स्मृ., 14/9-10

  1. (क) बौ.ध., 2/8/15/10-11 (ख) मनु., 3/125-126 (ग) या.स्मृ., 1/228
  2. श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः। शं.स्मृ., 14/12
  3. निमन्त्रिस्तु यः श्राद्धे मैथुनं सेवते द्विजः।

श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा।। वही, 14/25

  1. मनु., 3/188
  2. पुनर्भोजनमध्वानं भाराध्ययनमैथुनम्।

दानं प्रतिग्रहो होमः श्राद्धं भुक्त्वाऽष्टवर्जयेत् ।। ल.शं.स्मृ., 29

  1. (क) या.स्मृ., 1/225 (ख) महा.अनु.प., 10/12-13
  2. आम्रमामलकीभिक्षु मृद्वीकादधिदाडिमान्।

बिदार्यश्चैव रम्भाद्या दद्याच्छ्राद्धे प्रयत्नतः।। धानालाजे मधुयुते सक्तूशर्करया सह।

दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटकविसेतकान् ।। शं.स्मृ., 14/22-23

  1. वही, 14/32
  2. (क) मनु., 3/271 (ख) या.स्मृ., 1/258
  3. शं.स्मृ., 14/16-18
  4. वि.ध., 79/18, 5-6
  5. दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजाम्।

घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः।। शं.स्मृ., 14/17

  1. कालशाकं सशल्कांश्च मांसं वाध्रीणस्य च।

खड्गमांसं तथाऽनन्तं यमः प्रोवाच धर्मवित्।। शं.स्मृ., 14/26

  1. आप.ध., 2/8/19/13-14
  2. मनु., 5/35
  3. श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः।

उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ।।

 अन्यत्र पुष्पमूलेभ्यः पीठकेभ्यश्च पण्डितः।

भोजयेद्विविधान्विप्रान् गन्धमाल्यसमुज्ज्वलान्।। शं.स्मृ., 14/12-13

  1. उच्छिष्टसंनिधौ कार्यं पिण्डनिर्वपणं बुधैः।

अभावे च तथा कार्यमग्निकार्यं यथाविधि ।। शं.स्मृ., 14/11

  1. मनु., 3/260-261
  2. या.स्मृ., 1/241-242
  3. काणे, पी.वी., धर्मशास्त्र का इतिहास, तृतीय भाग, पृ.1262
  4. भोजयित्वा द्विजान्भक्त्या स्वाचान्तान्दत्तदक्षिणान्।

अभिवाद्य पुनर्विप्राननुव्रज्य विसर्जयेत्।। शं.स्मृ., 14/24

  1. यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा।

अनिवेद्य न भोक्तव्यं पिण्डमूले कदाचन ।। वही, 14/14

  1. यद्ददाति गयाक्षेत्रे प्रभासे पुष्करे तथा।

प्रयागेनैमिषारण्ये सर्वमानन्त्यमश्नुते ।।

गङ्गायमुनयोस्तीरे पयोष्ण्याममरकण्टके।

नर्मदायां गयातीरे सर्वमानन्त्यमुच्यते।

 वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे महालये।

सप्तवेण्यषिकूपे च तदप्यक्षय्यमुच्यते ।। वही, 14/27-29

  1. (क) मनु., 2/206-207 (ख) या.स्मृ., 1/227
  2. श.स्मृ., 14/30
  3. वि.ध., अ.84
  4. गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि।

न कुर्याच्छ्राद्धमेतेषु पारक्यासु च भूमिषु ।। परा.मा., 1/2, पृ.303 पर शंख का वचन

  1. परकीयप्रदेशेषु पितृणां निर्वपेत्तु यः।

तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ।।

कृत्यकल्पतरु, श्रा., पृ.115 एवं श्राद्धप्रकाश, पृ.148

  1. काणे, पी.वी., धर्मशास्त्र का इतिहास, तृतीय भाग, पृ.1270-1271
  2. काणे, पी.वी., धर्मशास्त्र का इतिहास, तृतीय भाग, पृ.1257
  3. सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं स्मृतम्।

क्रियते यत्खगश्रेष्ठ मृतेऽहनि बुधैः सह।।

स याति नरकं घोरं तामिस्र नाम नामतः।

ततो भवति दुष्टात्मा नगरे सूकर: खग।। भ.पु., 1/183/20, 25

  1. संस्कृत-हिन्दी कोश, वामन शिवराम आप्टे, पृ.1024
  2. (क) ऋ., 8/95/7-9, 7/56/12

(ख) हलायुधकोशः, संपा.-जयशंङ्करजोशी, पृ.665 (शुचिः शब्द)

  1. (क) अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति, यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यज्य गच्छति ।। गौ.ध., 8/24 तथा गौ. स्मृ., 8/4
  2. वेदबोधित-कर्हिता शुद्धिः। शुद्धिकौमुदी, पृ.1
  3. (क) मनु., 5/57, 83 (ख) या.स्मृ., 3/14, 25 (ग) द.स्मृ., 6/7
  4. (क) इगन्ताच्च लघुपूर्वात् । पा.अष्टा., 5/1/131

(ख) शुचेर्भावः कर्म वा शौचम्। न शौचम् अशौचम्। सि.कौ., वासुदेव लक्ष्मण शास्त्री, भाग-1, पृ.292 (ग) नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्। पा.अष्टा., 7/3/30

  1. (क) जनने मरणे नित्यमाशुच्यमनुधावति । दे.स्मृ., हारलता, पृ.2

(ख) आशुच्यं दशरात्रं तु सर्वत्राप्यपरे विदुः। वही, शुद्धि.,पृ.41

  1. श.स्मृ., 15/11-12
  2. मनु., 5/84
  3. ऋ., 1/97/1-8
  4. किं पुनरिदमाशौचलक्षणम्। कर्मण्यनधिकारोऽभोज्यान्नऽस्पृश्यता दानादिष्वनधिकारिता। गौ. ध., 2/5/1 पर मिताक्षरा टीका
  5. पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायत।

भुक्त्वाऽन्नं म्रियते यस्य तस्य योनौ प्रजायते।।

दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च।

प्रेतपिण्डक्रियावर्जमशौचे विनिवर्तते ।। शं.स्मृ. 15/24-25

  1. या.स्मृ., 3/1 पर मिताक्षरा
  2. (क) शं.स्मृ., 15/1

(ख) अशौचं द्विविधं कर्मानधिकारलक्षणं स्पृश्यत्वलक्षणं च। स्मृतिमुक्ताफल, पृ.477

  1. जनने मरणे चैव सपिण्डानां द्विजोत्तमः।

त्रयहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः।।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते।

नामधारकविप्रस्तु दशाहेन विशुध्यति।।

क्षत्रियो द्वादशाहेन वैश्यः पक्षण शुद्धयति।

मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा।। शं.स्मृ., 15/1-3

  1. मनु., 5/83 एवं अ.सं., 85
  2. या.स्मृ., 3/22
  3. आ चतुर्था वेत् स्रावः पातः पञ्चमषष्ठयोः।

अत उर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ।। परा.स्मृ., 3/21

  1. शं.स्मृ., 15/3-4 तथा या.स्मृ., 3/20, 22
  2. शं.स्मृ., 15/15
  3. हीनवर्णात्तु या नारी प्रमादात्प्रसवं व्रजेत् ।

प्रसवे मरणे तज्जमशौचं नोपशाम्यति ।। वही, 15/9

  1. समानं खल्वशौचं तु प्रथमेन समापयेत्।

असमानं द्वितीयेन धर्मराजवचो यथा।। वही, 15/10

  1. बौ.ध., 1/5/11/21
  2. भृग्वग्न्यनशनाम्भोभिर्मुतानामात्मघातिनाम्।

पतितानां च नाशौचं शस्त्रविद्युद्धताश्च ये।।

यतिव्रतिब्रह्मचारिनृपकारुकदीक्षिताः।

नाशौचभाज: कथिता राजाज्ञाकारिणश्च ये।। शं.स्मृ., 15/21-22

  1. यस्तु भुङ्क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत्।

अशौचशुद्धौ शुद्धिश्च तपस्याप्युक्ता मनीषिभिः।। वही, 15/23

  1. पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायत

भुक्त्वाऽन्नं म्रियते यस्य तस्य योनौ प्रजायते।। वही, 15/24

  1. अजातदन्तबाले तु सद्यः शौचं विधीयते।।

अहोरात्रात्तथा शुद्धिर्बाले त्वकृतचूडके।

तथैवानुपनीते तु त्यहाच्छुध्यन्ति बान्धवाः।। वही, 15/4-5

  1. (क) मनु., 5/67 (ख) या.स्मृ., 3/23 (ग) परा.स्मृ., 3/25
  2. मनु., 5/68-69
  3. या.स्मृ., 3/1
  4. परा.स्मृ., 3/19, 24
  5. अनूढानां तु कन्यानां तथैव शूद्रजन्मनाम् ।

अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम्।।

मृत्युं समधिगच्छेच्चेन्मासात्तस्यापि बान्धवाः।

शुद्धिं समभिगच्छेयुर्नात्र कार्या विचारणा।।

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।

तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ।। शं.स्मृ., 15/6-8

  1. मनु., 5/72
  2. या.स्मृ., 3/24
  3. अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च।

परपूर्वासु च स्त्रीषु त्रयहाच्छुद्धिरिहेष्यते ।।

गृहे दत्तासु कन्यासु मृतासु च त्रयहस्तथा। शं.स्मृ., 15/13-14

  1. या.स्मृ., 3/25
  2. वि.ध., 22/32-34
  3. द.स्मृ., 6/17
  4. शं.स्मृ., 15/9
  5. (क) मनु., 10/41

(ख) प्रतिलोमानां त्वाशौचाभाव एव, 'प्रतिलोमा धर्महीनाः' इति मनुस्मरणात्। केवलं मृतौ

प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्येव ।। या.स्मृ.,3/22 पर मिताक्षरा व्याख्या में उद्धृत

  1. देशान्तरगतः श्रुत्वा कुल्यानां मरणो वौ।

यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।। अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् । तथा संवत्सरेऽतीते स्नान एवं विशुध्यति ।। शं.स्मृ., 15/11-12

  1. मनु., 5/75-76 तथा परा.स्मृ., 3/14
  2. मनु., 5/77
  3. या.स्मृ ,3/21
  4. अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च।

मतामहे व्यतीते तु आचार्ये च तथा मृते।

 निवासराजनि प्रेते जाते दौहित्रके गृहे।

आचार्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च।

मातुले पक्षिणीं रात्रिं शिष्यविग्बान्धवेषु च ।

सब्रह्मचारिण्येकाहमनूचाने तथा मृते । (श स्म), 15/13-16

  1. मनु., 5/80-81
  2. या.स्मृ., 3/24-25
  3. द.स्मृ., 6/19
  4. शं.स्मृ., 16/19-20
  5. (क) द.स्मृ., 5/2 (ख) बा.स्मृ., 20
  6. शौचज्य द्विविधं प्रोक्तं बाह्यमाभ्यन्तरन्तया। द.स्मृ., 5/3
  7. श.स्मृ., 16/23
  8. (क) मनु., 5/136 (ख) द.स्मृ., 5/5
  9. शं.स्मृ., 16/22-23
  10. शुद्धा भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला।

दैवे कर्मणि पित्रये च पञ्चमेऽहनि शुध्यति ।। वही, 16/16

  1. द.स्मृ., 5/3
  2. (क) बौ.ध. 1/5/8/2 (ख) मनु. 5/107-109 (ग) या.स्मृ., 3/31-34
  3. द.स्मृ., 5/4
  4. (क) द्रव्यस्य दोषापगमः शुद्धि । अपरार्क, पृ.252-253

(ख) तत्राशुद्धिर्नाम द्रव्यादेः स्पर्शनाद्यनर्हतापादको दोषविशेषः। शुद्धिमत एव च

सकलकर्मोपयोगित्वम्। चतु.चिन्ता., परिशेषखण्ड श्राद्धकल्प, पृ.368

  1. देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत्।। या.स्मृ1/190, मिताक्षरा व्याख्या में उद्धृत बौधायन
  2. (क) मनु., 5/126 (ख) या.स्मृ., 1/191
  3. मृण्ययं भाजनं सर्वं पुनः पाकेन शुध्यति।

मद्यैर्मूत्रैः पुरीषैश्च ष्ठीवनैः पूयशोणितैः।।

संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम्। एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम्।।।

शुध्यत्यावर्तितं पश्चादन्यथा केवलाम्भसा।

आम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा।

क्षारेण शुद्धिः कांस्यस्य लोहस्य च विनिर्दिशेत् ।।

मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु।

अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च।

मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि।

उष्णाम्भसा तथा शुद्धिं सस्नेहानां विनिर्दिशेत् ।। शं.स्मृ., 16/1-5

  1. मनु., 5/116-117
  2. गोवालैः फलपात्राणामस्थ्नां शृङ्गवतां तथा। शं.स्मृ., 16/9
  3. मनु., 5/111-117 तथा या.स्मृ., 1/182-183, 185, 187, 190
  4. शाकमूलफलानां च विदलानां तथैव च।।

बहुनां प्रोक्षणाच्छुद्धिर्धान्यादीनां विनिर्दिशेत् ।

 निर्यासानां गुडानां च लवणानां तथैव च।

कुसुम्भकुङ्कुमानां च ऊर्णाकार्पासयोस्तथा।

प्रोक्षणात्कथिता शुद्धिरित्याह भगवान्यमः। शं.स्मृ., 16/4, 8, 10-11

  1. मनु., 5/118
  2. मार्जनाद्वेश्मनां शुद्धिः क्षिते: शोधस्तु तत्क्षणात् । शं.स्मृ., 16/7
  3. मनु., 5/124
  4. या.स्मृ., 1/188
  5. संमार्जितेन तोयेन वाससां शुद्धिरिष्यते।। शं.स्मृ., 16/7 एवं 10
  6. मनु., 5/120-121 तथा या.स्मृ., 1/186-187
  7. वेणुवल्कलचीराणां क्षौमकार्पासवाससाम्।। __

और्णानां नेत्रपट्टानां जलाच्छौचं विधीयते।। परा.स्मृ.,7/31

  1. शयनासनयानानां स्फ्रयशूर्पशकटस्य च।

शुद्धिः संप्रोक्षणाद्यज्ञे कटकेन्धनयोस्तथा।

प्रोक्षणात्संहतानां च दारवाणां च तत्क्षणात्।।

सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च । शं.स्मृ., 16/6, 8-9

  1. मनु., 5/117, 121-122
  2. या.स्मृ., 1/184-185
  3. भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम्।

वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि त वेत।

शुद्धं नदीगतं तोयं सवदैव तथाऽऽकरम्।।

शुद्ध प्रसारितं पण्यं शुद्धे चाजाश्वयोर्मुखे।

मुखवजं तु गौः शुद्धा मार्जारश्चाऽऽश्रमे शुचिः।।

शय्या भार्या शिशुवस्त्रमुपवीतं कमण्डलुः।

आत्मनः कथितं शुद्धं न शुद्धं हि परस्य च।।

नारीणां चैव वत्सानां शकुनीनां शुना मुखम्।

रात्रौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि ।। शं.स्मृ., 16/11-15

  1. मलसंयोगजं तज्जं यस्य येनोपहन्यते।

तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ।। अपरार्क, पृ. 256 तथा या.स्मृ., 1/190 पर

शंख (या.स्मृ. की टीका दीपकलिका)

  1. सर्वेषामापो मृदरिष्टकेंगुदबिल्वतण्डुलसर्षपकल्कक्षारगोमूत्रगोमयादीनि शौचद्रव्याणि संहतानां

प्रोक्षणमित्येके । चतु.चिन्ता.,जिल्द 3, भाग-I, पृ.817 पर शंख-लिखित

  1. मनु., 5/127-133, 118
  2. या.स्मृ., 1/187, 191-194
  3. परा.स्मृ., 7/34-35, 37-38 एवं 10/42
  4. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  5. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, प्र.सं.2010, पृ.116
  6. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  7. पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री', तथा मिश्र, पं. श्रीलालबिहारी जी, अन्त्यकर्म

श्राद्धप्रकाश, पाँचवां पुनर्मुद्रण, सं.2064, पृ.16

  1. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  2. पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री' तथा मिश्र, पं. श्रीलालबिहारी जी,

अन्त्यकर्म-श्राद्धप्रकाश, पाँचवां पुनमुद्रण, सं.2064, पृ.15-16

  1. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  2. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, पं.सं.2010, पृ.116
  3. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  4. काणे, पी.वी., धर्मशास्त्र का इतिहास, भाग-III, पृ.1159
  5. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  6. (क) पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री' तथा मिश्र, पं. श्रीलालबिहारी जी.

अन्त्यकर्म-श्राद्धप्रकाश, पाँचवां पुनर्मुद्रण, सं.2064, पृ.16

(ख) गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, प्र.सं.2010, पृ.410

  1. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  2. पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री' तथा मिश्र, पं. श्रीलालबिहारी जी, अन्त्यकर्म

श्राद्धप्रकाश, पाँचवां पुनर्मुद्रण, सं.2064, पृ.16

  1. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, प्र.सं.2010, पृ.410
  2. पंचांगदिवाकर, विं.सं.2071 (सन् 2014-2015 ई.), पृ.183 ।
  3. पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री' तथा मिश्र, पं. श्रीलालबिहारी जी, अन्त्यकर्म

श्राद्धप्रकाश, पाँचवां पुनर्मुद्रण, सं.2064, पृ.16-17

  1. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  2. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  3. गौड़, डॉ. अशोक कुमार, वेदाचार्य, पौरोहित्य कर्म-विधिः, पं.सं.2010, पृ.410-411
  4. मिश्रा, पं. महावीर, अखाड़ा हनुमान मंदिर, विजयनगर, दिल्ली-110007
  5. मिश्रा, पं. महावीर, अखाड़ा हनुमान मंदिर, विजयनगर, दिल्ली-110007
  6. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, प्र.सं.2010, पृ.414
  7. (क) पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183

(ख) गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, पं.सं.2010, पृ.412

  1. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, पं.सं.2010, पृ.414
  2. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  3. पंचांगदिवाकर, वि.सं.2071 (सन् 2014-2015 ई.), पृ.183
  4. गौड़, डॉ. अशोक कुमार वेदाचार्य, पौरोहित्य कर्म-विधिः, पं.सं.2010, पृ.412
  5. मिश्रा, पं. महावीर, अखाड़ा हनुमान मन्दिर, विजयनगर, दिल्ली-110007
  6. पाण्डेय, पं. श्रीजोषणरामजी 'अग्निहोत्री' तथा मिश्र, पं. श्रीलालबिहारी जी, अन्त्यकर्म श्राद्धप्रकाश, पाँचवां पुनर्मुद्रण, सं.2064, पृ.16
  1. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्र.सं.2002, पृ.218-220
  2. wikipedia.org/wiki/गहप्रबन्ध-last edited 5 months agobyAnunaad Singh.
  3. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्र.सं.2002, पृ.217
  4. wikipedia.org/wiki/गृहप्रबन्धस्त्र last edited 5 Anunaad Singh. months ago by
  5. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्र.सं.2002, पृ.218
  6. https://hi-infacebook.com/....../....../ (True Indian, 29 Oct.2013).
  7. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्र.सं.2002, पृ.216
  8. boldsky.com/.../ cleaning Pearl Jewelry, Posted by : Purnima,. Monday 5 March, 2012, 10:55.
  9. श्रीमाली, पं. राधा कृष्ण, ज्योतिष और रत्न, पृ.61
  10. boldsky.coms/maintain-gemstone. (रत्नों के आभूषणों का रखरखाव ___Lifestyle Boldsky.com)
  11. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्रसं.2002, पृ.234
  12. https://www.facebook.com.../287874704 (Acharya Santosh Santoshi,
  13. wikipedia.org/ TEYCHET. last edited 5 month's ago by Anunaad Singh.
  14. wikipedia.org/wiki/सूखी-धुलाई
  15. bharatdiscovery.org/.../ऊनी वस्त्र
  16. wikipedia.org/wiki/गृहप्रबन्ध, last edited 5 months ago by Anunaad Singh.
  17. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology). प्र.सं. 2002, पृ.212
  18. शुक्ल, डॉ. गिरीशचन्द्र तथा पाण्डेय, डॉ. विमलेश कुमार, संग्रहालय विज्ञान (Museology), प्र.सं. 2002, पृ.214- 215

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 200-245
Manuscript Number : SHISRRJ192689
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रभा चतुर्वेदी, "संस्कार एवं आश्रम व्यवस्था से परिवार एवं समाज पर प्रभाव", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.200-245, November-December.2018
URL : https://shisrrj.com/SHISRRJ192689

Article Preview