जातकर्मसंस्कारः

Authors(1) :-R. V. Satyanarayanacharyulu

जातस्य पुत्रस्य सर्वारिष्टरिष्टविनाशाय,रोगनाशनाय,दीर्घाष्याभिवृद्धये,सर्वसम्पत्- समृद्धये, जन्मकाले अशुभयोगानां विनाशाय च जातकर्म कर्तव्यमिति उक्तं शिङ्गाभट्टीये। अथातः सम्प्रवक्ष्यामि जातकर्म क्रियां शुभाम्। जातस्यारिष्टनाशाय निरोगत्वाय सर्वदा।। दीर्घायुष्याय चान्यैव सर्वसम्पत्समृद्धये। जन्मन्यशुभयोगानां विनाशाय विशेषतः।। इति जातकर्मशब्दार्थः– जातं प्रति यत्क्रियते अस्मिन् तत् जातकर्म जातकर्म आवश्यकता – शिङ्गाभट्टीये – (बार्हस्पत्यसंहितायां 24 पुट) – श्लो।। अथातः सम्प्रवक्ष्यामि जातकर्मक्रियां शुभाम्। जातस्यारिष्टनाशाय निरोगत्वाय सर्वदा।। दीर्घायुष्याय चान्यैव सर्वसम्पत्समृद्धये। जन्मन्यशुभयोगानां विनाशाय विशेषतः।।

Authors and Affiliations

R. V. Satyanarayanacharyulu
Asst. Professor, Faculty of Vaikhanasa & Paraskara Pourohitya, S.V. Vedic University, Tirupati, A.P.

अरिष्टागारं, वृषभोषितं, सर्षपः, तज्ञाः स्त्रियः, विशल्यां, सवर्चलां, पिण्डितकी, अहिकृत्य इत्यादि।

  1. श्रीवै-गृ-सू – प्रथमप्रश्ने – प्रथमखण्डे – 11 सूत्रव्याख्यायाम् – पुट-7
  2. पा-सू-3-4-71
  3. पा-सू-7-3-79
  4. जातकर्मविवरणम् (आन्ध्रभाषायाम्) – पुट-14, by P. Ramakrishnamacharyulu
  5. श्रीवै-स्मा-सू- तृतीयप्रश्ने – चतुर्थखण्डे – 119-132 सूत्राणि – व्याख्या, पुट-124-125

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 269-272
Manuscript Number : SHISRRJ192696
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

R. V. Satyanarayanacharyulu, "जातकर्मसंस्कारः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.269-272, November-December.2018
URL : https://shisrrj.com/SHISRRJ192696

Article Preview