Manuscript Number : SHISRRJ192696
जातकर्मसंस्कारः
Authors(1) :-R. V. Satyanarayanacharyulu जातस्य पुत्रस्य सर्वारिष्टरिष्टविनाशाय,रोगनाशनाय,दीर्घाष्याभिवृद्धये,सर्वसम्पत्- समृद्धये, जन्मकाले अशुभयोगानां विनाशाय च जातकर्म कर्तव्यमिति उक्तं शिङ्गाभट्टीये।
अथातः सम्प्रवक्ष्यामि जातकर्म क्रियां शुभाम्।
जातस्यारिष्टनाशाय निरोगत्वाय सर्वदा।।
दीर्घायुष्याय चान्यैव सर्वसम्पत्समृद्धये।
जन्मन्यशुभयोगानां विनाशाय विशेषतः।। इति
जातकर्मशब्दार्थः– जातं प्रति यत्क्रियते अस्मिन् तत् जातकर्म
जातकर्म आवश्यकता – शिङ्गाभट्टीये – (बार्हस्पत्यसंहितायां 24 पुट) –
श्लो।। अथातः सम्प्रवक्ष्यामि जातकर्मक्रियां शुभाम्।
जातस्यारिष्टनाशाय निरोगत्वाय सर्वदा।।
दीर्घायुष्याय चान्यैव सर्वसम्पत्समृद्धये।
जन्मन्यशुभयोगानां विनाशाय विशेषतः।।
R. V. Satyanarayanacharyulu अरिष्टागारं, वृषभोषितं, सर्षपः, तज्ञाः स्त्रियः, विशल्यां, सवर्चलां, पिण्डितकी, अहिकृत्य इत्यादि। Publication Details Published in : Volume 1 | Issue 4 | November-December 2018 Article Preview
Asst. Professor, Faculty of Vaikhanasa & Paraskara Pourohitya, S.V. Vedic University, Tirupati, A.P.
Date of Publication : 2018-11-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 269-272
Manuscript Number : SHISRRJ192696
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ192696