भारतीयप्राचीनाधिगमप्रणाल्यां स्मृतिचिन्तनम्

Authors(1) :-Dr. Ekkurti Venkateswarlu

प्राचीनसंस्कृतशास्त्रेषु विशिष्य दर्शनशास्त्रेषु स्मृतिविषये बहुत्र उल्लेख: कृत: वर्तते। अपि च प्राचीनाधिगमप्रणाल्यां स्मृतेः स्थानं वरीवर्ति यतः स्मृतिना विना पूर्वज्ञानं न भवति। पूर्वस्मृतिना विना नूतनविषयज्ञानम् अर्थात् अधिगन्तुं न प्रभवेयुः इति न्यरूपयन्।

Authors and Affiliations

Dr. Ekkurti Venkateswarlu
Assistant Professor in Education, Sri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha, New Delhi, India

मानवः‚ भारतीयः‚ प्राचीनः‚ अधिगम‚ प्रणाली‚ स्मृति‚ चिन्तनम्।

१. अभिनवमनोविज्ञानम् - प्रभदु यालु अग्निहोत्री, सम्पर्णानन्दग्रन्थमाला, वारणासि, १९९५.

२. न्याय एवं वैशेषिकदर्शन - श्री श्रीरामशर्मा आचार्यः, ब्रह्मवर्चस प्रकाशनम्, हरिद्वार्.

३. पातञ्जलयोगदर्शनम् - व्यासः, ईस्टर्न बुक् लिंक्, दिल्ली.

४. पातञ्जलयोगदर्शनम् - स्वामिशिवोम् तीर्थः, श्री उदय् प्रिन्टर्स, हैदराबाद.

५. प्राचीनभारत की शिक्षा पद्धति - डा.कृष्णकुमार, मयंक प्रकाशन, हरिद्वार, १९९९.

६. प्राचीनभारतीयमनोविद्या - श्रीदीनेशचन्द्रशास्त्रिणः, कोलकता विश्वविद्यालयः,

कलकत्ता,१९७२.

७. भारतीयदर्शन - जयदेव वेदालंकारः, न्यू भारतीय बुक् कार्पोरेशन्, दिल्ली.

९. भारतीय संस्कृति - डा.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थागार, जोधपुर्.

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 113-117
Manuscript Number : SHISRRJ203329
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Ekkurti Venkateswarlu, "भारतीयप्राचीनाधिगमप्रणाल्यां स्मृतिचिन्तनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.113-117, January-February.2020
URL : https://shisrrj.com/SHISRRJ203329

Article Preview