Manuscript Number : SHISRRJ203329
भारतीयप्राचीनाधिगमप्रणाल्यां स्मृतिचिन्तनम्
Authors(1) :-Dr. Ekkurti Venkateswarlu प्राचीनसंस्कृतशास्त्रेषु विशिष्य दर्शनशास्त्रेषु स्मृतिविषये बहुत्र उल्लेख: कृत: वर्तते। अपि च प्राचीनाधिगमप्रणाल्यां स्मृतेः स्थानं वरीवर्ति यतः स्मृतिना विना पूर्वज्ञानं न भवति। पूर्वस्मृतिना विना नूतनविषयज्ञानम् अर्थात् अधिगन्तुं न प्रभवेयुः इति न्यरूपयन्।
Dr. Ekkurti Venkateswarlu मानवः‚ भारतीयः‚ प्राचीनः‚ अधिगम‚ प्रणाली‚ स्मृति‚ चिन्तनम्। १. अभिनवमनोविज्ञानम् - प्रभदु यालु अग्निहोत्री, सम्पर्णानन्दग्रन्थमाला, वारणासि, १९९५. २. न्याय एवं वैशेषिकदर्शन - श्री श्रीरामशर्मा आचार्यः, ब्रह्मवर्चस प्रकाशनम्, हरिद्वार्. ३. पातञ्जलयोगदर्शनम् - व्यासः, ईस्टर्न बुक् लिंक्, दिल्ली. ४. पातञ्जलयोगदर्शनम् - स्वामिशिवोम् तीर्थः, श्री उदय् प्रिन्टर्स, हैदराबाद. ५. प्राचीनभारत की शिक्षा पद्धति - डा.कृष्णकुमार, मयंक प्रकाशन, हरिद्वार, १९९९. ६. प्राचीनभारतीयमनोविद्या - श्रीदीनेशचन्द्रशास्त्रिणः, कोलकता विश्वविद्यालयः, कलकत्ता,१९७२. ७. भारतीयदर्शन - जयदेव वेदालंकारः, न्यू भारतीय बुक् कार्पोरेशन्, दिल्ली. ९. भारतीय संस्कृति - डा.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थागार, जोधपुर्. Publication Details Published in : Volume 3 | Issue 1 | January-February 2020 Article Preview
Assistant Professor in Education, Sri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha, New Delhi, India
Date of Publication : 2020-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 113-117
Manuscript Number : SHISRRJ203329
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ203329