Manuscript Number : SHISRRJ203333
अध्यापकशिक्षायां सूचनासम्प्रेषणतकनीकेः अनुप्रयोगः
Authors(1) :-डॉण् आरती शर्मा
श्ज्ञानं मनुजस्य तृतीयं नेत्रम्श्अर्थात् ज्ञान चक्षुषैव सदसद्विवेको जागृति। अस्य पवित्रज्ञानस्य शिक्षणमधिगमश्च कथं भवति इति पृष्ठे सति शिक्षणाधिगमप्रक्रिययाः मुख्यरूपेण चत्वारः अंशाः भवन्ति. 1ण् विषयनिष्णातःए 2ण् विद्यापिपासुर्विद्यार्थीए 3ण् निर्धारितपाठ्यवस्तुए 4ण् प्रभाविसम्प्रेषणम्। अद्यत्वे अनुदिनं सर्वत्रानुसन्धानम्ए निष्कर्ष सम्पादनंए पुनः तस्य वैज्ञानिकपद्धतया विनियोगः इति काचन् प्रवृत्तिः जायमानाः वर्तते। तद्वत् शिक्षाक्षेत्रेऽपि अनुदिनं शिक्षास्वरूपंए शिक्षणव्यूहःए सम्प्रेषणप्रविधयः परिवर्तमानाः सन्ति। आधुनिकपरिप्रेक्ष्ये सम्प्रेषणप्रविधिषु सूचनासम्प्रेषणतकनीकिः महत्त्वपूर्णं स्थानं भजते। अध्यापकशिक्षायामपि सूचनासम्प्रेषणतकनीकेः अनुप्रयोगः नितरां क्रियते। अस्याः अनुप्रयोगः कथं अध्यापकशिक्षायां प्रचलति इत्यस्मिन् विषये शोधपत्रेऽस्मिन् प्रस्तूयते।
डॉण् आरती शर्मा
विषयनिष्णातःए विद्यापिपासुर्विद्यार्थीए निर्धारितपाठ्यवस्तुए प्रभाविसम्प्रेषणम्ॉ अनुप्रयोगःॉ ज्ञानंॉ अध्यापकशिक्षाॉ सूचनासम्प्रेषण। Publication Details Published in : Volume 3 | Issue 1 | January-February 2020 Article Preview
सहायकाचार्याए शिक्षाशास्त्रविभागःए श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्ए नवदेहली।, भारत
Date of Publication : 2020-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 118-123
Manuscript Number : SHISRRJ203333
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ203333