कृष्णमुक्तामालर्याकाव्ये आगतानां छन्दसां लक्षणानि

Authors(1) :-मीनाक्षी सिंहः

गीतिवृत्तस्य वर्णनं वर्तते। कृष्णमुक्तामालार्याकाव्यस्य आर्याछन्द एकमुक्तायाः भांति सर्वाणि श्लोकानि बद्धम् कुर्वः।

Authors and Affiliations

मीनाक्षी सिंहः
शोधच्छात्रा, केन्द्रीयसंस्कृतविश्वविद्यालयः गंगानाथझा, परिसरः, प्रयागराजः, उत्तरप्रदेशः, भारतम्।

श्रीमन्मयूरकविकृतम्, कृष्णमुक्तामालार्या, काव्यम्, संस्कृतम्, साहित्यम्, छन्दः, मात्रा।

1.छन्दोमंजरी गंगादास
2.छन्दोऽलंकारसौरभम्
3.पिंगलछन्दशास्त्र
4.केदारभट्ट (वृत्तरत्नाकर)
5.छन्दशास्त्र का भाष्य -भट्ट हलायुध (10वीं सताब्दी)

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 143-146
Manuscript Number : SHISRRJ203340
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

मीनाक्षी सिंहः, "कृष्णमुक्तामालर्याकाव्ये आगतानां छन्दसां लक्षणानि", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.143-146, January-February.2020
URL : https://shisrrj.com/SHISRRJ203340

Article Preview