द्वितीयगीतगोविन्दम्

Authors(1) :-डाॅ॰ रामसेवकमिश्रः

रामगीतगोविन्दम् जयदेवस्य गीति परम्परायां लिखितं मैथिलपण्डित परमरामभक्त श्री जयदेव विरचित षोडशशताब्दे एकं परम रमणीयं काव्यमस्ति। प्रस्तुता कृतिर्गीति काव्यं विद्यते यत्कृते शास्त्रीय पारिभाषिकः शब्दो रामकाव्यमिति समीचीनोस्ति।समग्रं हि काव्यं मर्यादापुरुषोत्तमस्य रामस्यौजस्विचरितेन औतप्रौतं विद्यते। रामचरितं आद्यारीकृत्य अस्मिन् काव्ये कविना बहूनि गीतानि प्रस्तुतानि सन्ति। केषांचित् गीतानां तु पठनसमये पाठकाः भावविमुग्धाः भवन्त्येव

Authors and Affiliations

डाॅ॰ रामसेवकमिश्रः
सहायक शिक्षक (पी॰जी॰टी॰), संस्कृत, रा॰स॰ $2 उच्च विद्यालय, केरेडारी, हजारीबाग (झारखण्ड), उत्तर प्रदेश, भारत।

जयदेवः, द्वितीयगीतगोविन्दम्

  1. गैर्वाणी सं॰त्रै॰ 40/7
  2. Manika's Bhairvanand Natkam - A study
  3. रा॰गी॰गो॰ 6/4
  4. रा॰गी॰गो॰ 1/4
  5. रा॰गी॰गो॰ 1/3
  6. रा॰गी॰गो॰ 1/10
  7. रा॰गी॰गो॰ प्रथमंगीतम्
  8. रा॰गी॰गो॰ 1/3
  9. रा॰गी॰गो॰ 2/7
  10. रा॰गी॰गो॰ 3/गीतं चतुर्दशम्

Publication Details

Published in : Volume 3 | Issue 4 | July-August 2020
Date of Publication : 2020-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-05
Manuscript Number : SHISRRJ20341
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ॰ रामसेवकमिश्रः, "द्वितीयगीतगोविन्दम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 4, pp.01-05, July-August.2020
URL : https://shisrrj.com/SHISRRJ20341

Article Preview