पुरुषार्थचतुष्टयः

Authors(1) :-साधुः मुनिवत्सलदासः

शास्त्रानुरीत्या चतुर्विधपुरुषार्थप्राप्तये सर्वेषामपि मनुष्याणां प्रवृत्तिस्स्यात् चेत् पुरुषार्थसिद्ध्या सहास्माकं राष्ट्रस्यार्थिकविकासः, सामाजिकविकासः, स्त्रीणां गौरवहानिकारकव्यवहारत्यागः, एकतायाः समर्थनं तद्रक्षणञ्च, प्रादेशिकधार्मिकभेदेभ्यः परं स्थित्वा वसुधैव कुटुम्बकम् इति समानबन्धुत्वभावनायाः वृद्धिः, प्राकृतिकपर्यावरणरक्षा तत्सुधारणा च अवश्यंभाविनी ।

Authors and Affiliations

साधुः मुनिवत्सलदासः
गुरुवर्याः श्रीमाधवप्रियदासजीस्वामिनः‚ श्रीसोमनाथ संस्कृत युनिवर्सिटी, वेरावलम् ।

पुरुषार्थचतुष्टयः ‚संस्कृत‚ मानवजीवनः‚ लक्ष्यम्‚ धर्मः‚ अर्थम्, कामः‚ मोक्षः।

  1. श्रीमद्भागवतम् – स्कन्धः-10, अध्यायः-87, श्लोकः-2
  2. शिक्षापत्री – 103
  3. श्रीमद्भगवद्गीता – अध्यायः-3, श्लोकः-21
  4. नीतिशतकम् – श्लोकः- 37
  5. चाणक्यसूत्रम् – 509
  6. रघुवंशः – सर्गः-2, श्लोकः-67
  7. मनुस्मृतिः - अध्यायः-2, श्लोकः-94
  8. श्रीहरिवाक्यसुधासिन्धुः- तरङ्गः-15, श्लोकः-8
  9. कठोपनिषत् - वल्ली-2, मन्त्रः-23
  10. ब्रह्मसूत्रम् - अध्याय-4, पाद-4, सूत्र-9
  11. शिक्षापत्री – श्लोक- 121

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 38-43
Manuscript Number : SHISRRJ20356
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

साधुः मुनिवत्सलदासः , "पुरुषार्थचतुष्टयः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.38-43, September-October.2020
URL : https://shisrrj.com/SHISRRJ20356

Article Preview