अद्वैतवेदान्तशास्त्रोक्तरीत्या आत्मनः सर्वविशेषप्रत्यस्तमितस्वरुपत्वप्रतिपादनम्, तत्र योगायुर्वेदशास्त्रयोः विचारप्रतिपादनं च

Authors(1) :-प्रज्वलः जे

जीवस्य स्वरूपज्ञानार्थं प्रवृत्तं वेदान्तशास्त्रं सामन्यं मानवं संसारचक्रात् पारयितुं समर्थम्। एवमेव सम्प्रति लोके अत्यन्तं प्रसिद्धे योगायुर्वेदशास्त्रे शरीरस्य अन्तःकरणस्य च स्वस्थतासम्पादनद्वारा जीवं कैवल्यमार्गे नयतः। एवं च एषां त्रयाणामपि शास्त्राणां लक्ष्यं परमपद-अवाप्तिरेव इति गम्यते। तस्मात् त्रयाणामपि शास्त्राणां समन्वयपूर्वकमध्ययनेन जीवस्य स्वरूपज्ञानार्थं प्रयत्नः सुकरः भवति। वेदान्तशास्त्रे प्राधान्येन चिन्तितः आत्मस्वरूपविचारः अस्मिन् शोधप्रबन्धे प्रधानविषयत्वेन स्वीकृतः। तेन सह आत्मस्वरूपविषये योगायुर्वेदशास्त्रयोः दृष्टिः कः? इत्यपि अस्मिन् प्रबन्धे चिन्त्यते। किञ्च आत्मस्वरूपविषये त्रयाणामपि शास्त्राणां साम्यता मतभेदाश्च अत्र विमृश्यन्ते। अस्य शोधप्रबन्धस्य अध्ययनेन आत्मनः स्वरूपविषये त्रयाणामपि शास्त्राणां वादाः, एकमत्यं विरोधाश्च ज्ञाताः भवन्ति। अपि च श्रुति-युक्ति-अनुभवैः कस्य मतस्य प्रामाण्यं स्वीकर्तुं शक्यमित्यपि प्रबन्धेन अनेन ज्ञातुं शक्यते। एवं शोधप्रबन्धमिदं लोकोपयोगाय भवतु इति इत्याशासे।

Authors and Affiliations

प्रज्वलः जे
शोधच्छात्रः, श्रिङ्गेरी परिसरः, केन्द्रीयविश्वविद्यालयः, न्यूदेल्ली,भारत।

वेदान्तः, योगः, अयुर्वेदः, आत्मा, जीवः, ब्रह्म, अविद्या, मिथ्या, लक्षणम्, स्वरूपम्, सत्यम्, ज्ञानम्, अनन्तम्, आनन्दः, अध्यासः, प्रातिभासिकम्, पारमार्थिकम्, व्यावहारिकम्, निर्विकारी, नेऽति नेऽति, पुरुषः, प्रधानम्, संसारः, क्लेशः, बन्धः, कैवल्यम्, मोक्षः

  1. मुं.उ२/१
  2. छां.उ६/३/२
  3. भ.गी१५/ ७
  4. छां.भाउ६/३/२
  5. तै.भा- शीक्षावल्लीसम्बन्धभाष्यम्
  6. छां.उ६/८/७
  7. छां.उ६/१/३
  8. छां.उ६/२/४
  9. छां.उ६/२/३
  10. छां.भा६/२/३
  11. वे.सा
  12. ऐ.उ५/३
  13. बृ.उ१/४/१०
  14. मां.उ२
  15. तै.भा१/१.
  16. वे.परि.विषयपरिच्छेदः
  17. वे.परि.विषयपरिच्छेदः
  18. तै.उ२/१/१
  19. तै.भा२/१/१
  20. तै.उ३/६
  21. पं.दशी१/१०
  22. तै.भा२/१/१
  23. छां.उ६/२/१
  24. छां.भा६/२/१
  25. छां.उ६/१/३
  26. छां.भा६/२/१
  27. छां.भा६/२/१
  28. “सतत्वतोअन्यथाप्रथाविकारइत्युदारितः।अतत्वतोऽन्यथाप्रथाविवर्तइत्युदारितः”- वे.सा, “परिणामोनामउपादानसमसत्ताककार्यापत्तिः, विवर्तोनामउपादानविषमसत्ताककार्यापत्तिः” – वे.परि.प्रत्यक्षपरिच्छेदः
  29. वे.परि- विषयपरिच्छेदः
  30. तै.भा२/१/१
  31. तै.भा२/१
  32. अ.सिद्धिः१/परिच्छिन्नत्वहेतूत्पत्तिः
  33. मुं.उ१/१/६
  34. बृ.उ४/३/३२
  35. सएकोमानुषआनन्दः।तेयेशतंमानषाआनन्दाः।…सएकोब्रह्मणःआनन्दः” (तै.उ२/८/१-४), “यस्यपरमानदस्यमात्रैकदेशः”( तै.भा२/८/४)
  36. तै.उ२/९/१, तै.उ३/६/१
  37. पं.दशी१/८
  38. तै.भा२/१
  39. बृ.उ२/६
  40. अवधूतगीता१/२५
    • "सर्वोपाधिविशेषापोहेनयस्मिन्नकश्चिद्विशेषोऽस्तिनामवारूपंवाकर्मवाभेदोवाजातिर्वागुणोवातद्द्वारेणहिशब्दप्रवित्तिर्भवति।नचैषांकश्चिद्विशेषोब्रह्मण्यस्ति।अतोननिर्दुष्टंशक्यतेइदंतदिति।अध्यारोपितनामरूपकर्मद्वारेणब्रह्मनिर्दिश्यते "विज्ञानमानन्दंब्रह्म’विज्ञानघनःएव" "ब्रह्मात्मेत्येवामादिशब्दैः।यदापुनःस्वरूपमेवनिर्दिदिक्षितंभवतिनिरस्तसर्वोपाधिविशेषंतदानशक्यतेकेनचिदपिप्रकारेणनिर्देष्टुम्।तदाअयमेवान्भ्युपायोयदुतप्राप्तनिर्देशप्रतिषेधद्वारेणनेऽतिनेऽतिइतिनिर्देशः“ – (बृ.भा२/६)
  41. मुं.उ१/६, बृ३/८/८
  42. तै.उ२/६/१
  43. मुं.उ१/६
  44. क.उ१/२/१८, भ.गी२/२०, गी.भा२/२०
  45. भ.गी४/१३, भ.गी४/१४, गी.भा४/१४
  46. वि.चू.म.४९१, भामतीब्र.सू.उपोद्घातभष्यम्
  47. अ.भा
  48. भामती.अ.भा
  49. प्र.भा६/१
  50. बृ.भा३/५/१, सू.भा१/४/३, सू.भा२/३/४६, अ.भा
  51. अ.भा.
  52. . मुं.उ२/१/२०.
  53. . प्र.उ६/२.
  54. . तै.उ२/९/१.
  55. .“अविद्ययेतितदुपाधिकलाध्यारोपापनयेनविद्ययासपुरुषःकेवलोदर्शयितव्यइतिकलानांतत्प्रभवत्वमुच्यतेप्राणादीनाम्, अत्यन्तनिर्विशेषेह्यद्वयेशुद्धेतत्वेनशक्योअध्यारोपमन्तरेणप्रतिपाद्यप्रतिमादनादिव्यवहारःकर्तुम्” – प्र.भा६/१.
  56. प्र.उ४/९, प्र.भा४/९. ऐउ२/१३, ऐ.भा२/१३
  57. यो.सू२/२०.
  58. यो.सू१/३
  59. व्यासभाष्यम्१/३
  60. यो.सू१/४
  61. व्यासभाष्यम्३/२०
  62. यो.सू१/१४
  63. अविद्यास्मितरागद्वेषाभिनिवेशाःक्लेशाः-यो.सू१/२/३
  64. व्यासभाष्यम्१/२४
  65. “ ईश्वरस्यचतत्समन्धःनभूतोनभावी” - व्यासभाष्यम्१/१४
  66. व्यासभाष्यम्१/२४
  67. यो.सू२/२१
  68. यो.सू२/२४.
  69. “अविद्यामूलमस्यक्लेशसंतानस्य…।…किन्तुविद्याविपरीतंज्ञानान्तरमविद्या” - व्यासभाष्यम्२/५
  70. यो.सू२/५
  71. कायाद्बीजादुपष्टम्भात्निष्यन्दान्निधनादपि।
    1. कायमाधेयशौचत्वात्पण्डिताह्यशुचिंविदुः॥–सर्वदर्शनसङ्ग्रहः१५/३००
  72. “परिणामतापसंस्कारदुःखैःगुणवृत्यविरोधाच्चदुःखमेवसर्वंविवेकिनः”-यो.सू२/१५इतिअयोगिनांसुखमपियोगिनःदुःखरूपमितिप्रतिपादितम्।अतःस्रक्चन्दनादीनिसुखरूपाणिइतिअविद्यामात्रहितत्।
  73. सर्वदर्शनसङ्ग्रहः१५/३०१
  74. व्यासभाष्यम्१/४
  75. तदभावत्इतिअविद्याभावःउच्यते।पूर्वस्मिन्सूत्रे “तस्यहेतुरविद्या”(यो.सू२/२४) इतिअविद्यायाःप्रकृतिपुरुषसंयोगहेतुत्वंप्रतिपादितम्।
  76. व्यासभाष्यम्२/२५.
  77. वे.परि.प्रत्यक्षपरिच्छेदः
  78. चरकसंहिता, सूत्रस्थानम्१/५६

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 31-43
Manuscript Number : SHISRRJ203625
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रज्वलः जे, "अद्वैतवेदान्तशास्त्रोक्तरीत्या आत्मनः सर्वविशेषप्रत्यस्तमितस्वरुपत्वप्रतिपादनम्, तत्र योगायुर्वेदशास्त्रयोः विचारप्रतिपादनं च", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.31-43, November-December.2020
URL : https://shisrrj.com/SHISRRJ203625

Article Preview