धर्मग्रन्थेशु मानवीयमूल्यानि

Authors(1) :-डाॅ. हरिप्रसादमीना

नीतिषास्त्रादिद्वारा लोकोत्तरगुणानां विकासः कर्तव्यः तानि मूल्यानि भवन्ति, उत्तरदायित्वग्रहणम् आर्जवम्, स्त्रीशुमातृत्वभावना, परोपकारभावना, करुणा, त्यागः इत्यादीनि भवन्ति। भारतीयाणां नैतिकमूल्यानि समावर्तनसंस्कारसमये गुरो अन्तिमः उपदेषो भवति स्म। सत्यं वद्। धर्मं चर। स्वाध्यायात्मा प्रमदः। सत्यान प्रमदितव्यम्। धर्मान्न प्रमदीतव्यम्। भूत्यै न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्य देवो भव। अतिथि देवो भव। श्रद्धयादेयम् इमानि नैतिकानि मूल्यानि मानवव्यहारस्य मार्गदर्षकानि भवन्ति।

Authors and Affiliations

डाॅ. हरिप्रसादमीना
प्रशिक्षितस्नातक अध्यापकः, संस्कृतम्, दिल्लीसर्वकारः, नवदेहली।, भारतम्।

धर्मग्रन्थः, मानवमूल्यम्, परोपकारभावना, करुणा, त्याग, कर्तव्यः,संस्कृत।

  1. धम्मपदम्12
  2. महाभारतम्98.12
  3. नीतिसंग्रहम् 26
  4. महाभारतषान्तिपर्व 109-11
  5. श्रीमद्भागवतम् 1-6.18
  6. सूक्तिसंग्रहः पृ0सं0 16
  7. श्रीमद्भागवतम् 6-4-12
  8. श्रीमद्भागवतम्4.12
  9. हितोपदेषमित्रलाभः 100
  10. मनुस्मृतिः
  11. सूक्तिसंग्रहः पृ0सं0 12
  12. श्रीमद्भगवतगीतायां21
  13. मनुस्मृतिः 2-121
  14. मनुस्मृतिः 3-129
  15. मनुस्मृतिः 2-20

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 103-107
Manuscript Number : SHISRRJ203636
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. हरिप्रसादमीना, "धर्मग्रन्थेशु मानवीयमूल्यानि ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.103-107, November-December.2020
URL : https://shisrrj.com/SHISRRJ203636

Article Preview