साम्प्रतिकसमाजे शङ्कराचार्याणां शिक्षणस्य प्रभावः

Authors(1) :-डॉ. दत्तहरिबेहेरा

जगत्यस्मिन् बहवः प्राणिनः निवसन्ति, तेषु तेषु प्रणीषु मानवः श्रेष्ठः भवति। मावनस्य कृते समुचित शिक्षा लभ्यते चेत् सः मानवः अन्ततोगत्वा स्वीय प्रगतेः साकं समाजस्य देशस्य राष्ट्रस्य च विकासः साधयितुं समर्थः भवति। प्राचीनकाले श्रीशङ्राचार्येण यथा उक्तं तस्य प्रभावः सम्प्रति दृश्यते। तेषां शिक्षणविधयः शिक्षायाः उद्देश्यानि बालानां मानसिक मानसिक स्तरस्य विकाससाधने सहायकमवश्यं भवति। साम्प्रतिक समाजे यद्यपि शिक्षा दीयते, तेन बुद्धेः विकासः भवत्येव परन्तु सामान्य व्यवहारादि ज्ञानस्य अभावः परिलक्षते। एतदर्थं शङ्कराचार्याणां शिक्षण पद्वति शिक्षायाः उद्देश्यानि महत्वपूर्ण स्थानामावहति। अनेन प्रकारेण श्रीशङ्कराचार्याणां शिक्षणस्य प्रभावः साम्प्रतिकसमाजे वर्तते इति प्रमाणितः अत्र नास्ति लेशोऽपि संशयास्य अवकाशः।

Authors and Affiliations

डॉ. दत्तहरिबेहेरा
अध्यापकः, शिक्षाशास्त्रविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालय, पुरी,भारत।

अन्ततोगत्वा, साधयितुं, उद्देश्यानि, शिक्षण, पद्धति, समाजः, शङ्कराचार्यः।

  1. ब्रह्मसूत्रशाङ्करभाष्यम् – जगद्गुरू शङ्कराचार्यः - चौखम्बा पब्लिकेसन्।
  2. वेदान्तदर्शनम् – श्रीशङ्कराचार्यः – गीताप्रेस गोरखपुर।
  3. शङ्कर एवं रामानुज दर्शन – डा. पानो कुमारी ।
  4. सर्वदर्शनसंग्रह एवं शङ्करदर्शन – डा. पङ्कज कुमार मिश्र, परिमल पब्लिकेशन्स।
  5. वेदान्तदर्शन – पं.श्रीरामशर्मा - युगनिर्माण योजना विस्तार ट्रष्ट, मथुरा ।

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 180-183
Manuscript Number : SHISRRJ203646
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. दत्तहरिबेहेरा, "साम्प्रतिकसमाजे शङ्कराचार्याणां शिक्षणस्य प्रभावः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.180-183, November-December.2020
URL : https://shisrrj.com/SHISRRJ203646

Article Preview