रसानां अङ्गभावप्राप्तिर्हि स्वाभाविकी समारोपकृता वा

Authors(1) :-नर्मदा बेहेरा

प्रबन्धो नीरसो भवति स कवेः महानपशब्दो भवति , येन सः अकविः भूत्वा अन्येन अस्मृतलक्षणः सम्भवति। अतः रसविरोधपरिहारप्रसङ्गे अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारेपकृता वेति वृत्तिवाक्यं सर्वथा युक्तियुक्तं वर्त्तते।

Authors and Affiliations

नर्मदा बेहेरा
शोधछात्रा, राष्ट्रियसंस्कृतविश्वविद्यालयःतिरुपतिः, आन्ध्रप्रदेश, भारत।

अकविः‚ रसः‚ अंगभाव‚ समारोपकृता‚ परिहारः प्रबन्धः।

  1. ध्वन्यालोकः । आनन्दवर्द्धनकृतः, चौखम्बा प्रकाशनम्। व्याख्याकारः- रामसागर त्रिपाठी।
  2. रसगङ्गाधरः । पण्डितराजजगन्नाथकृतः, चौखम्बा प्रकाशनम्। व्याख्याकारः- पण्डित मदनमोहन झा।
  3. व्यप्रकाशः। मम्मटाचार्यकृतः, चौखम्बा प्रकाशनम्। व्याख्याकारः- 8 हरिशङ्कर शर्मा।
  4. साहित्यदर्पणम्। विश्वनाथकविराजकृतः, चौखम्बा प्रकाशनम्। व्याख्याकारः – शेषराजशर्मा रेग्मी।

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 116-119
Manuscript Number : SHISRRJ214210
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

नर्मदा बेहेरा , "रसानां अङ्गभावप्राप्तिर्हि स्वाभाविकी समारोपकृता वा", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.116-119, January-February.2021
URL : https://shisrrj.com/SHISRRJ214210

Article Preview