आयुर्वेद ग्रंथेषु गुणदोषाणां वैशिष्ट्यम्

Authors(2) :-डा. दिनेश कुमार मालवीय, प्रोफेसर डा. ए. के. सोनकर

द्विषो वा बहुषोवाअपिज्ञात्वादोषेषुचाचरेत्। तदर्थं कश्यते द्रव्यगुणानां ज्ञाने पाञ्चभौतिक शरीर मध्ये रोगानां निर्धारण निदानञच सम्यक्रूपेण भवितुमर्हति त्रिदोजनिवारणार्थञच पथ्यापथ्य वोधार्थञच् निदानोपचारार्थम् दृव्यगुणानां ज्ञानस्य महती आवश्यकता वर्तते।

Authors and Affiliations

डा. दिनेश कुमार मालवीय
पीएच. डी. शोधार्थी, राजकीय आयुर्वेद महाविद्यालय, वाराणसी, एवं, भारत।
प्रोफेसर डा. ए. के. सोनकर
रीडर, शासकीय आयुर्वेद महाविद्यालय, ग्वालियर।प्रोफेसर एवं विभागाध्यक्ष, शरीर क्रिया विज्ञान, राज. आयुर्वेद महाविद्यालय, वाराणसी।, भारत।

गुणदोषः, द्रव्यगुणः, शरीरः,रोगः, निदानः, लाभो, वेदः, आयुः।

(1) चरक सूत्र
(2) चरक सूत्र
(3) चरक संहिता 1.2.13
(4) वैशेसिक सूत्र 1-9/15
(5) सुश्रुत

Publication Details

Published in : Volume 4 | Issue 4 | July-August 2021
Date of Publication : 2021-07-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 14-17
Manuscript Number : SHISRRJ21443
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. दिनेश कुमार मालवीय, प्रोफेसर डा. ए. के. सोनकर , "आयुर्वेद ग्रंथेषु गुणदोषाणां वैशिष्ट्यम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 4, pp.14-17, July-August.2021
URL : https://shisrrj.com/SHISRRJ21443

Article Preview