वर्तमानकाले वैदिकयज्ञयागादीनाम् आवश्यकता महत्त्वञ्च

Authors(1) :-डॉ. बि. वेङ्कट लक्ष्मीनारायणः

वैदिककालादारभ्य भारतीयसंस्कृतौ यज्ञ-यागादीनाम् अनुष्ठानं शुभकार्यस्य संसूचकत्वेन भवति। यज्ञस्य महत् तात्पर्यं भवति त्यागः। स्वस्य प्रियपदार्थादिकम् अग्नेः तथा वायोः माध्यमेन सकलसंसारस्य कल्याणाय यज्ञद्वारा वितीर्यते। वायोः शोधनेन सर्वेषाम् अरोग्यवर्धनस्य अवसरः प्राप्यते। हूताः वायवः प्राणिमात्रस्य स्वास्थ्यवर्धनं कुर्वन्ति, रोगनिवारणे सहायकाः भवन्ति। अतः वर्तमानकाले यज्ञयागादीनाम् आवश्यकता अत्यन्तमपेक्ष्यते।

Authors and Affiliations

डॉ. बि. वेङ्कट लक्ष्मीनारायणः
सहायकाचार्यः, शिक्षाशास्त्रविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, एकलव्यपरिसरः, अगरतला

यज्ञ-यागानां महत्त्वम्, यज्ञेषु उपयुज्यमानानि वस्तूनि, वर्तमाने यज्ञ-यागादीनां महत्त्वम्

  1. याज्ञवल्क्यस्मृतिः – विज्ञानेश्वरः – चौखाम्भा संस्कृत प्रकाशनम् – वाराणसी.
  2. वैदिकवाङ्मयविवेचनम् – डॉ.कृष्णलालः – जे.पि.पब्लिकेशन् हउस् – दिल्ली.
  3. भारतीय संस्कृति – डॉ.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थगार, जोधपूर.
  4. आपस्तम्बश्रौतसूत्रम्कपिलदेव शुक्ल, वैशाली प्रकाशन, बक्शीपुर, गोरखपुर
  5. अष्टाविंशत्युपनिषद् सङ्ग्रहःवैदिक सङ्ग्रहः, चौखम्बा ओरियाण्टालिया, बंग्लो रोड, 9 यू. बी. जवाहर नगर, दिल्ली-07
  6. अर्थसङ्ग्रहः, लौगाक्षिभास्कर, सम्पा. प्रो. वाचस्पति उपाध्याय, चौखम्बा पब्लिशर्स गोकुल भवन के. 37/109 गोपाल मन्दिर लेन, वाराणसी
  7. वैदिकं रसायनविज्ञानम् – डॉ.सुन्दर नारायण झा – श्री.वे.वैदिकविश्वविद्यालयः, तिरुपतिः.

Publication Details

Published in : Volume 4 | Issue 6 | November-December 2021
Date of Publication : 2021-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 62-65
Manuscript Number : SHISRRJ21452
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. बि. वेङ्कट लक्ष्मीनारायणः, "वर्तमानकाले वैदिकयज्ञयागादीनाम् आवश्यकता महत्त्वञ्च", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 6, pp.62-65, November-December.2021
URL : https://shisrrj.com/SHISRRJ21452

Article Preview