Manuscript Number : SHISRRJ221212
भारतीयज्ञानपरम्परायां मानवविकासे संस्काराणां महत्त्वम्
Authors(1) :-डॉ. इक्कुर्ति. वेङ्कटेश्वर्लु
भारतीयज्ञानपरम्परायां मानवविकासाय वेदारभ्य अनेकानि शास्त्राणि मानवजीवनपद्धतिं निर्दिशन्ती आसन्। तत्र मानवविकासविषयकं विचार: भारतीयज्ञानपरम्परायां संस्कारेषु उपनिबद्ध: वर्तते। तेषु उपनयन-समावर्तन-विद्यारम्भादि संस्कारा: मानवविकासाय अत्यन्तमुपकुर्वन्ति।
डॉ. इक्कुर्ति. वेङ्कटेश्वर्लु
संस्कारा:, मानव:, विकास:, संस्कारः, दैहिकः, मानसिकः ,बौद्धिकः। Publication Details Published in : Volume 5 | Issue 2 | March-April 2022 Article Preview
सहायकाचार्य:, शिक्षापीठम्, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली, भारत।
Date of Publication : 2022-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 83-90
Manuscript Number : SHISRRJ221212
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ221212