भारतीयज्ञानपरम्परायां मानवविकासे संस्काराणां महत्त्वम्

Authors(1) :-डॉ. इक्कुर्ति. वेङ्कटेश्वर्लु

भारतीयज्ञानपरम्परायां मानवविकासाय वेदारभ्य अनेकानि शास्त्राणि मानवजीवनपद्धतिं निर्दिशन्ती आसन्। तत्र मानवविकासविषयकं विचार: भारतीयज्ञानपरम्परायां संस्कारेषु उपनिबद्ध: वर्तते। तेषु उपनयन-समावर्तन-विद्यारम्भादि संस्कारा: मानवविकासाय अत्यन्तमुपकुर्वन्ति।

Authors and Affiliations

डॉ. इक्कुर्ति. वेङ्कटेश्वर्लु
सहायकाचार्य:, शिक्षापीठम्, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली, भारत।

संस्कारा:, मानव:, विकास:, संस्कारः, दैहिकः, मानसिकः ,बौद्धिकः।

  1. संस्काराणां पर्यालोचनम् - डा. जयकृष्णमिश्र:, श्री जगन्नाथसंस्कृतविश्वविद्यालय:, पुरी, 2005।
  2. वेदों मे समाजशास्त्र अर्थशास्त्र और शिक्षाशास्त्र - डा. कपिलद्विवेदी, विश्वभारती अनुसन्धान परिषद, ज्ञानपुरम्।
  3. भारतीय संस्कृति: - डा. प्रीति प्रभा गोयल्, विद्यानिधि प्रकाशनम्, दिल्ली।
  4. प्राचीनभारत की शिक्षा पद्धति - डा. कृष्णकुमार, मयंक प्रकाशनम्, लखनऊ।
  5. https://www.yourarticlelibrary.com/education/indian-education/top-9-educational-rituals-sanskaras-observed-during-ancient-india/63499

Publication Details

Published in : Volume 5 | Issue 2 | March-April 2022
Date of Publication : 2022-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 83-90
Manuscript Number : SHISRRJ221212
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. इक्कुर्ति. वेङ्कटेश्वर्लु , "भारतीयज्ञानपरम्परायां मानवविकासे संस्काराणां महत्त्वम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 2, pp.83-90, March-April.2022
URL : https://shisrrj.com/SHISRRJ221212

Article Preview