प्राथमिकस्तरीय अध्यापिकानां व्यक्तित्वविकासे समायोजनशीलतायाः शैक्षिकोपादेयता

Authors(1) :-प्रतिभा

जनः नित्यं विविधानां सङ्घर्षाणां साक्षात्कारं विदधाति । तत्कृते एतदावश्यकं भवति यत् स स्वकीयानां कामनानां सामाजिकापेक्षानाञ्च इत्यनयोर्मध्ये सामञ्जस्यं स्थापितं कुर्यादिति । एतदर्थं संसूचिकाः एव व्यक्तित्वमित्युच्यते । यतोहि मनुष्यः सामाजिकस्य सांस्कृतिकस्य च पर्यावरणस्य विषये साम्यावस्थामेव समायोजनपूर्ण व्यक्तित्वं धारयति । अतएव अध्यापिकाध्यापकाः विविधसामाजिक- सांस्कृतिक एवं नैतिककार्यक्रमैः स्वव्यवहारे आचरणे व परिवर्तनं तथा च सामञ्जस्यं कर्तुं शक्यते । अस्य विषये वैदिक वाङ्गमये अपि वर्णितम्- ‘आचारहीनं न पुनन्ति वेदाः’ ।

Authors and Affiliations

प्रतिभा
शोधच्छात्रा, केन्द्रीयसंस्कृतविश्वविद्यालयः,परिसरः- भोपालः।

शिक्षा, समायोजनम्, व्यक्तित्वम्, अध्यापिका, छात्राः ।

  1. महिला विकास एक मूल्याकन, प्रो. मधुसूदन त्रिपाठी, ओमेगा पब्लिकेशन्स, 2010
  2. आधुनिकं शिक्षामनोविज्ञानम् , डॉ. लोकमान्य मिश्रः,मृगाक्षी प्रकाशनम्, लखनऊ, 2013
  3. शिक्षा एवं संस्कृतिः नये संदर्भ, डॉ. भास्कर मिश्र, भावना प्रकाशन, 1995
  4. भारतीया पुरातनी शिक्षा ,डॉ. लोकमान्य मिश्रः , मृगाक्षी प्रकाशनम्, लखनऊ, 2013
  5. धर्म का समाजशास्त्र, डॉ. कमलस्वरूप श्रीवास्तव, प्रकाशन कुटीर, 2018

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 84-87
Manuscript Number : SHISRRJ225459
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रतिभा, "प्राथमिकस्तरीय अध्यापिकानां व्यक्तित्वविकासे समायोजनशीलतायाः शैक्षिकोपादेयता", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.84-87, May-June.2022
URL : https://shisrrj.com/SHISRRJ225459

Article Preview