याज्ञवल्क्योक्तदिशा विघ्नोपशान्त्यर्थं कर्मविधानम्

Authors(1) :-Dr. Priti Pareswari Mohanty

विनायकोपसृष्टो जनः विक्षिप्तचित्त इव भवति तथानुष्ठितकार्यस्य फलं न प्राप्नोति। कारणं विनैव दुःखी भवति। शौर्यादिसम्पन्नोऽपि राजनन्दनः न राज्यं लभते। कन्या पतिम्, ऋतुमती गर्भम्, गर्भवती चापत्यं न प्राप्नोति। श्रुताध्ययनसमन्नोऽपि श्रोत्रियः आचार्यत्वं तथा शिष्योऽध्ययनं नाप्नोति। वणिक् व्यापारे लाभं तथा कर्षकश्च कृषिफलं न प्राप्नोति। तदर्थं विनायकोपसृष्टो जनस्य विघ्नोपशान्त्यर्थं याज्ञवल्क्येन यत् कर्मविधानं कृतं तदत्र मया उपस्थाप्यते।

Authors and Affiliations

Dr. Priti Pareswari Mohanty
Assistant Professor, Departmet of Dharmashastra, Rajkiya Sanskrit Mahavidyalaya, Bhagalpur, Bihar, India

  1. याज्ञवल्क्यस्मृतिः – 1/272-274½
  2. विमना विफलारम्भः संसीदत्यनिमित्ततः।
  3. तेनोपसृष्टो लभते न राज्यं राजनन्दनः।
  4. कुमारी च न भर्तारमपत्यं गर्भभङ्गना।।
  5. आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा।
  6. वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः।। इति।
  7. याज्ञवल्क्यस्मृतिः – 1/274½ - 276
  8. तत्रैव – 1/277-278
  9. तत्रैव – 1/279-280
  10. तत्रैव – 1/281
  11. तत्रैव – 1/282
  12. तत्रैव – 1/283
  13. तत्रैव – 1/284
  14. तत्रैव – 1/285-286½
  15. तत्रैव – 1/286½ -289½
  16. तत्रैव – 1/291
  17. तत्रैव – 1/292
  18. तत्रैव – 1/293-294

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 161-164
Manuscript Number : SHISRRJ225472
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Priti Pareswari Mohanty, "याज्ञवल्क्योक्तदिशा विघ्नोपशान्त्यर्थं कर्मविधानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.161-164, May-June.2022
URL : https://shisrrj.com/SHISRRJ225472

Article Preview