शैवागमेषु दीक्षाविधिस्वरूपसंक्षेपः

Authors(1) :-डाॅ. पि. नीलकण्ठम्

सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशाननामकेभ्यः महेश्वरस्य पञ्चमुखेभ्यः उद्भूताः शैवागमाः पादार्थत्रययुक्ताः पादचतुष्टययुताश्च विराजन्ते । जीविनां उद्धिधीर्षया परमात्मना अनुगृहीताः एते आगमाः आलय स्थापन मार्गेण बिम्बाराधन युक्तं अर्चना मार्गम् उपदिशन्ति। एवं विध आराधनस्य योग्यता सिद्धये आत्मोद्धरणाय करणीयान् संस्कारान् दीक्षासंस्काराः निरूपयन्ति ।

Authors and Affiliations

डाॅ. पि. नीलकण्ठम्
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः

दिव्यतां, दिव्यज्ञानम्, पापञ्चरभुञ्जानि, निराधारः, प्रासादमन्त्रम्, समयदीक्षा, अधिकारी, सामीप्यं, निर्वाणदीक्षा, शिवज्ञानम्, साधिकारदीक्षा, भौतिकी, सद्योनिर्वणदीक्षा, चाक्षुषाक्रियमाण, चक्राणिदर्शयिन्वा, विशेषाधिकारप्रप्तये, राजलाञ्छनानि, दमनोत्सवः, नवनाभमण्डलम्, पर्यग्निकरण, वर्धनीकलशपूजा, अध्वरपतिंशिवं, नाडीसन्धानं, सम्पातहोमः, बिन्दुरूपंजीवं, वागीशौ, शन्त्यतीतकलासन्धानम्, विष्णुकारणेश्वरिकां, चुलुकोदकेन, वलयत्ररूपेण, मायापाशमोचनर्थं, शुद्धजीवं, अनादिबोधाभव, सुषुम्णामार्गेण, संहितामन्त्रान्, अस्त्रभिषेकेण, आत्मार्थपूजां, कलापञ्चकेभ्यः, कम्पनानन्दादयः, सायुज्यं ।

  1. अचिंत्यविश्वसादाख्यागमः दीक्षाविधिः 38 पटलः
  2. (Edit by –C.H.Pavan Vamsi Sri, Ph.d Theeses, S.V.Vedic University, Tirupati-2021)
  3. अजितागमः, तृतीय भागः दीक्षाविधिः 80 पटलः
  4. (संपादकः एन् आर् भट्, Instutute Francais De Pandichery – 1991)
  5. कारणागमः, पूर्व भागः शिवदीक्षाविधिः 145 पटलः
  6. (संपादकः-मुल्लपूडि सीतारामशास्त्री, मुद्रणम् – श्रीवेङ्कटेश्वरवेदविश्वविद्यालयं, तिरुपति, 2009)
  7. कामिकागमः, उत्तर भागः निर्वाणदीक्षाविधिः 23 पटलः
  8. (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  9. कामिकागमः,उत्तर भागः आचार्याभिषेकविधिः 24 पटलः
  10. (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  11. किरणागमः क्रियापादः दीक्षाविधिः 10,15 पटलौ
  12. (संपादकः – तत्पुरुषपंचापकेश शिवाचार्यः, तिरुवय्यारु क्षेत्रं, प्रकाशकः- शिवागम सिद्धान्तपरिपालना संघम्, देवकोट्टै- 1932)
  13. मतंगपारमेश्वरागमः क्रियापादः दीक्षाविधिः 7,8,9,10 पटलाः
  14. (Edit by –N.R. Bhatt, Published by- Instutute Francais De Pandichery - 1982)
  15. मृगेंद्रागमः क्रियापादः दीक्षाविधिः 8 पटलः
  16. (Edit by –N.R. Bhatt, Published by- Instutute Francais De Pandichery - 1962)

पद्धति ग्रन्थाः

  1. अघोरशिवाचार्यपद्धतिः दीक्षाविधिः
  2. (Edit by –Gnanasambandha Parasakthi Swami, Published by- Gnanasambanda Mudhrakshara Sala, Chidambaram, 1927)
  3. ईशानगुरुदेवपद्धतिःदीक्षाविधिः
  4. (Edit by –T. Ganapathi Sastri, Published by- T. Ganapathi Sastri, 1920)
  5. सोमशंभुवद्धतिः दीक्षाविधिः
  6. (Edit by –Helene Grunnek –Lachaux, Published by - by Instutute Francais De Pandichery - 1977)

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 194-203
Manuscript Number : SHISRRJ225480
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. पि. नीलकण्ठम्, "शैवागमेषु दीक्षाविधिस्वरूपसंक्षेपः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.194-203, May-June.2022
URL : https://shisrrj.com/SHISRRJ225480

Article Preview