Manuscript Number : SHISRRJ225480
शैवागमेषु दीक्षाविधिस्वरूपसंक्षेपः
Authors(1) :-डाॅ. पि. नीलकण्ठम् सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशाननामकेभ्यः महेश्वरस्य पञ्चमुखेभ्यः उद्भूताः शैवागमाः पादार्थत्रययुक्ताः पादचतुष्टययुताश्च विराजन्ते । जीविनां उद्धिधीर्षया परमात्मना अनुगृहीताः एते आगमाः आलय स्थापन मार्गेण बिम्बाराधन युक्तं अर्चना मार्गम् उपदिशन्ति। एवं विध आराधनस्य योग्यता सिद्धये आत्मोद्धरणाय करणीयान् संस्कारान् दीक्षासंस्काराः निरूपयन्ति ।
डाॅ. पि. नीलकण्ठम् दिव्यतां, दिव्यज्ञानम्, पापञ्चरभुञ्जानि, निराधारः, प्रासादमन्त्रम्, समयदीक्षा, अधिकारी, सामीप्यं, निर्वाणदीक्षा, शिवज्ञानम्, साधिकारदीक्षा, भौतिकी, सद्योनिर्वणदीक्षा, चाक्षुषाक्रियमाण, चक्राणिदर्शयिन्वा, विशेषाधिकारप्रप्तये, राजलाञ्छनानि, दमनोत्सवः, नवनाभमण्डलम्, पर्यग्निकरण, वर्धनीकलशपूजा, अध्वरपतिंशिवं, नाडीसन्धानं, सम्पातहोमः, बिन्दुरूपंजीवं, वागीशौ, शन्त्यतीतकलासन्धानम्, विष्णुकारणेश्वरिकां, चुलुकोदकेन, वलयत्ररूपेण, मायापाशमोचनर्थं, शुद्धजीवं, अनादिबोधाभव, सुषुम्णामार्गेण, संहितामन्त्रान्, अस्त्रभिषेकेण, आत्मार्थपूजां, कलापञ्चकेभ्यः, कम्पनानन्दादयः, सायुज्यं । पद्धति ग्रन्थाः Publication Details Published in : Volume 5 | Issue 3 | May-June 2022 Article Preview
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः
Date of Publication : 2022-06-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 194-203
Manuscript Number : SHISRRJ225480
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ225480