स्कन्दपुराणे शिवपूजापद्धतिः

Authors(1) :-पल्लवः मण्डलः

कर्मकाण्डस्य उत्पत्तिः अनादिकालात् जातास्ति। तथा अनेन कार्मकाण्डेन अद्य सनातनधर्मस्य रक्षा भवति। कर्मकाण्डं ज्ञात्वा भवान् पूजायाः विषये परिचितः भविष्यति यत् पूजायाः प्रयोजनं किमस्ति, तथा तस्याः महत्वं किमस्ति, सर्वेषां वर्णनं समूहेऽस्मिन् साधितमस्ति। अत मया सारल्येन एतेषां विवरणं प्रदाय विशेषतया शिवपूजापद्धतिः वर्णिताः।

Authors and Affiliations

पल्लवः मण्डलः
गवेषकः,(Ph.D), संस्कृतविभागः, तिलका–माझीँ-भागलपुर–विश्वविद्यालयः भागलपुरम्, विहारप्रदेशम्

वैदिकीपूजा, तान्त्रिकीपूजा, पञ्चपल्लवम्, सप्तधान्यानि, दशमहादानम्, देवपूजने विशेषः, शिवपूजापद्धतिः, पुरातनजलस्य पुष्पस्य च निषेधः, दीपनिर्वापणस्य दोषः, देवानां प्रियं पत्रं पुष्पञ्च इत्यादयः।

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 26-32
Manuscript Number : SHISRRJ22556
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

पल्लवः मण्डलः, "स्कन्दपुराणे शिवपूजापद्धतिः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 5, pp.26-32, September-October.2022
URL : https://shisrrj.com/SHISRRJ22556

Article Preview