बौद्धदर्शने मोक्षनिरूपणम्

Authors(1) :-खोकनदासः

मोक्षः हि जीवानां पुर्णमुक्तिः। आत्मज्ञानेन जीवस्य मोक्षप्राप्तिः भवति। पुनश्च जन्मान्तरचक्रात् मुक्तो भवति । मोक्षावस्थायां यस्य एतद् ज्ञानं भवति परमात्मा स्वरूपतः एकमभिन्नञ्चेति। वस्तुतः मोक्षलाभस्य उपायः मार्गत्रयेण उल्लिख्यते। यथा ज्ञानं धर्मः भक्तिश्चेति। तेषु जीवात्मा स्वप्रकृत्यनुसारम् एकम् अवलम्ब्य मोक्षमार्गे अग्रसरति। अतः मया बौद्धदर्शने मोक्षनिरूपणम्इति शीर्षकमाश्रित्य कथं बौद्धदर्शने तद्विचारः विहितः इति स्वल्पमतिना मया शोधलेखोऽयं विलिख्यते।

Authors and Affiliations

खोकनदासः
शोधछात्रः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

बोद्धधर्मः,मोक्षः, निर्वाणः, पुरुषार्थः, कैवल्यम् अविद्या इत्यादयः।

  1. 1.महाभारतम्-व्यासदेवः,गीताप्रेस,गोविन्दभवन कार्यालयः,कोलकाता।
  2. 2.ईश्वरकृष्णःसांख्यकारिका, सम्पा- आचार्यज्योति-सेनगुप्ता,संकृत वुकडिपो कोलकाता2014।
  3. पतञ्जलिः, योगसूत्रम्,स्वामीभर्गानन्दः,उद्वोधनकार्यालयःकोलकाता,2004
  4. गौतमः, न्यायसूत्रम्,सम्पा-सच्चिदानन्दमिश्रः, भारतीयविद्या प्रकाशन,दिल्ली,1999।
  5. कणादः वैशेषिकसूत्रम्,सम्पा- अमित भट्टाचार्यः,संस्कृत वुकडिपो,कोलकाता, 2012।
  6. भारतीयदर्शनम्, डः सुमिता-वसुः, अभिनवमुद्रणी,कलकाता,2011।
  7. 7.वादरायणः,वेदान्तदर्शनम्,सम्पा-स्वामीविश्वरूपानन्दः,उद्वोधनकार्यालयः, कलकाता1989।
  8. गौतमबुद्धस्य धर्मः दर्शनञ्च,सम्पा-डः सुकोमलचौधुरी,महावोधिवुक एजेन्सि, कलकाता, 2010।
  9. 10.भारतीयदर्शनम्,सम्पा-डः विपद्-भञ्जनपालः,संस्कृतपुस्तकभाण्डार,कलकाता,2014।
  10. श्रीमद्भागवद्गीता, सम्पा- स्वामी भावघनानन्दः ,उद्वोधनकार्यालयः,कलकाता,2013।

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 86-91
Manuscript Number : SHISRRJ22571
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

खोकनदासः , "बौद्धदर्शने मोक्षनिरूपणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.86-91, November-December.2022
URL : https://shisrrj.com/SHISRRJ22571

Article Preview