Manuscript Number : SHISRRJ2472119
श्रीप्रयोगचन्द्रिकायां समावर्तनसमीक्षणम्
Authors(1) :-Dr. G V Phaniraja Shastry
विदितचरमेव विद्याध्ययनानन्तरं गुरुगृहात्प्रत्यागमनरुपकर्म एव समावर्तनम्। तस्यैव कर्मणि क्रियमाणपद्धतयः अत्र साररूपेण गृह्य-धर्म-स्मृत्यादिग्रन्थानुसारं प्रतिपादितम्। अनेन शोधलेखनमाध्यमेन शास्त्रानुसारं क्रियमाणस्यास्य कर्मणः वैशिष्ट्यं तथा वर्तमानसमये तस्य प्रामुख्यतां प्रदर्शितम्। जन्मारभ्य मृत्युपर्यन्तं षोडशसंस्कारैः संस्कृतः मानवः जीवने सुखं शान्तिं परमोत्कर्षं साधयति। एवं सति समावर्तनकर्मानुष्ठानेन स्वस्य समाजस्य च औन्नत्यं साधयितुं लेखने तस्य परिचयः, विभागः,कालः, औचित्यं, अनुष्ठानं प्रयोगं वैशिष्ट्यं च श्रीप्रयोगचन्द्रिकारीत्या प्रतिपादितम्।
Dr. G V Phaniraja Shastry
विद्यास्नातकः,व्रतस्नातकः,विद्याव्रतस्नातकः, सामयाचारिकः धर्मः, वादरमणिः, उपानहः, गुरुदक्षिणा, रातिः, अविप्लुतब्रह्मचर्यः, चरितव्रतः। Publication Details Published in : Volume 7 | Issue 3 | May-June 2024 Article Preview
Assistant Professor, Department of Apastamba Pourohitya, Sv Vedic University, Tirupati
Date of Publication : 2024-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-64
Manuscript Number : SHISRRJ2472119
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472119