श्रीप्रयोगचन्द्रिकायां समावर्तनसमीक्षणम्

Authors(1) :-Dr. G V Phaniraja Shastry

विदितचरमेव विद्याध्ययनानन्तरं गुरुगृहात्प्रत्यागमनरुपकर्म एव समावर्तनम्। तस्यैव कर्मणि क्रियमाणपद्धतयः अत्र साररूपेण गृह्य-धर्म-स्मृत्यादिग्रन्थानुसारं प्रतिपादितम्। अनेन शोधलेखनमाध्यमेन शास्त्रानुसारं क्रियमाणस्यास्य कर्मणः वैशिष्ट्यं तथा वर्तमानसमये तस्य प्रामुख्यतां प्रदर्शितम्। जन्मारभ्य मृत्युपर्यन्तं षोडशसंस्कारैः संस्कृतः मानवः जीवने सुखं शान्तिं परमोत्कर्षं साधयति। एवं सति समावर्तनकर्मानुष्ठानेन स्वस्य समाजस्य च औन्नत्यं साधयितुं लेखने तस्य परिचयः, विभागः,कालः, औचित्यं, अनुष्ठानं प्रयोगं वैशिष्ट्यं च श्रीप्रयोगचन्द्रिकारीत्या प्रतिपादितम्।

Authors and Affiliations

Dr. G V Phaniraja Shastry
Assistant Professor, Department of Apastamba Pourohitya, Sv Vedic University, Tirupati

विद्यास्नातकः,व्रतस्नातकः,विद्याव्रतस्नातकः, सामयाचारिकः धर्मः, वादरमणिः, उपानहः, गुरुदक्षिणा, रातिः, अविप्लुतब्रह्मचर्यः, चरितव्रतः।

  1. आप-गृ-सू-आपस्तम्बगृह्यसूत्रम्
  2. आप-ध-सू-आपस्तम्बधर्मसूत्रम्
  3. आप-प-सू-आपस्तम्बपरिभाषासूत्रम्
  4. म-स्मृ-मनुस्मृतिः
  5. या-स्मृ-याज्ञवल्क्यस्मृतिः
  6. वी-मि-वीरमित्रोदयम्
  7. आ-गृ-सू-आश्वलायनगृह्यसूत्रम्
  8. गृ-र-क-भू-गृह्यरत्नकण्ठभूषणम्

Publication Details

Published in : Volume 7 | Issue 3 | May-June 2024
Date of Publication : 2024-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-64
Manuscript Number : SHISRRJ2472119
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. G V Phaniraja Shastry , "श्रीप्रयोगचन्द्रिकायां समावर्तनसमीक्षणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 3, pp.55-64, May-June.2024
URL : https://shisrrj.com/SHISRRJ2472119

Article Preview