स्मार्तानुष्ठानकर्तृणां परिचयास्तेषामनुष्ठानपद्धतयश्च

Authors(1) :-जसवन्त सिंहः

ब्राह्मणग्रन्थेषु च उक्तं यत् ‘अग्निर्वै देवानां मुखम्’ सर्वदेवानां मुखं वह्निः। यतः अग्नौ स्थापितानि वस्तूनि, भौतिकविज्ञानानुसारं ते कदापि न नश्यन्ति अपितु परिणमन्ति।सूक्ष्मत्वेन ते कोटिगुणाधिकाः प्रबलाः भवन्ति। लघु अन्तरिक्षजगति प्रसारणेन अन्तरिक्षे स्वर्गे च प्रचलितं वातावरणं अपि परिवर्तयितुं शक्यते। अत एव यजुर्वेदस्य 23 अध्याये 62 अध्याये“अयं यज्ञो भुवनस्य नाभिः” इति मन्त्रे उक्तम्। यथा- यदि कतिपयानि शर्कराकणिकाः अग्नौ क्षिप्यन्ते तदा घातकरोगस्य कारणं कुर्वन्तः जीवाणुः टीवी नष्टः भवति। तथाजायफलशर्करा लवङ्गं च मिश्रयित्वा यज्ञे प्रयुक्तम्। यदि गच्छसि तर्हि मशकस्य प्रकोपमपि समाप्तं भवति।

Authors and Affiliations

जसवन्त सिंहः
अनुसन्धाता, श्री लालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नईदिल्ली।

स्मार्तानुष्ठानकर्तृणाम्, महायज्ञम्, वैदिकः, परलोकः, प्राणः।

  1. छान्दोग्योपनिषद् 16
  2. मैत्रायणी 36
  3. यज्ञदेवपूजासङ्गतिकरणदानेशु।। सिद्धान्त कौमुदी, क्रमांक 3211 यज्ञयाचयतवच्छप्रच्छरक्षोनङ् ।। पा0 अष्टाध्यायी 3
  4. दान चेह प्रक्षेपः। सच वैधे आधारे हविशष्चेति स्वमावाल्लम्यते। सिद्धान्त कौमुदी क्रमांक 3306
  5. पु,इज्यते हविर्दीयतेऽत्र। (इज्यते देवता अत्र इति वा ) शतपथ, काण्ड, 4, पृष्ठ 6
  6. अयज्ञियो हतवर्चा भवति। अथर्ववेद संहिता- 2.3.7
  7. यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपष्चैव पावनानि मनीशिणाम् ।। गौकरुणानिधि- 5 8.यज्ञार्थात्कर्मणोंऽन्यत्र लोकोऽयं कर्मबन्धनः । गौकरुणानिधि- 3.9
  8. गोपथ ब्राह्मण 5.25
  9. ऋग्वेदभाष्यभूमिका, प्रतिज्ञाविषय पृ0 388
  10. महाभारत शान्तिपर्व 20
  11. सायण भाष्य, ऐतरेय ब्राह्मण 1.7, पृष्ठ 7.
  12. मत्स्यपुराण 5.44
  13. निरुक्त 19
  14. मनुस्मृति 14

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-03-16
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 32-37
Manuscript Number : SHISRRJ2472124
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

जसवन्त सिंहः, "स्मार्तानुष्ठानकर्तृणां परिचयास्तेषामनुष्ठानपद्धतयश्च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 2, pp.32-37, March-April.2024
URL : https://shisrrj.com/SHISRRJ2472124

Article Preview