Manuscript Number : SHISRRJ2472124
स्मार्तानुष्ठानकर्तृणां परिचयास्तेषामनुष्ठानपद्धतयश्च
Authors(1) :-जसवन्त सिंहः ब्राह्मणग्रन्थेषु च उक्तं यत् ‘अग्निर्वै देवानां मुखम्’ सर्वदेवानां मुखं वह्निः। यतः अग्नौ स्थापितानि वस्तूनि, भौतिकविज्ञानानुसारं ते कदापि न नश्यन्ति अपितु परिणमन्ति।सूक्ष्मत्वेन ते कोटिगुणाधिकाः प्रबलाः भवन्ति। लघु अन्तरिक्षजगति प्रसारणेन अन्तरिक्षे स्वर्गे च प्रचलितं वातावरणं अपि परिवर्तयितुं शक्यते। अत एव यजुर्वेदस्य 23 अध्याये 62 अध्याये“अयं यज्ञो भुवनस्य नाभिः” इति मन्त्रे उक्तम्। यथा- यदि कतिपयानि शर्कराकणिकाः अग्नौ क्षिप्यन्ते तदा घातकरोगस्य कारणं कुर्वन्तः जीवाणुः टीवी नष्टः भवति। तथाजायफलशर्करा लवङ्गं च मिश्रयित्वा यज्ञे प्रयुक्तम्। यदि गच्छसि तर्हि मशकस्य प्रकोपमपि समाप्तं भवति।
जसवन्त सिंहः स्मार्तानुष्ठानकर्तृणाम्, महायज्ञम्, वैदिकः, परलोकः, प्राणः। Publication Details Published in : Volume 7 | Issue 2 | March-April 2024 Article Preview
अनुसन्धाता, श्री लालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नईदिल्ली।
Date of Publication : 2024-03-16
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 32-37
Manuscript Number : SHISRRJ2472124
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472124