Manuscript Number : SHISRRJ2472128
ग्रहणविमर्शः
Authors(1) :-डाॅ. निर्भयकुमारपाण्डेयः मध्यग्रहणकालाद् स्थित्यर्धघटीकाः हीनास्तदा स्पर्शकालः तथा च युक्ते सति स्थित्यर्थमानं मोक्षकालो भवति। एवञ्च सम्पूर्णग्रहणे स्पष्टतिथ्यन्तकालात् स्पर्शमर्दार्धो हीनस्तदा सम्मीलनं तथा च मोक्षविमर्दार्धो युक्ते सति उन्मीलनं भवति तत्र मध्यग्रहणकाले चन्द्रविमण्डलोपरि लम्बसूत्रे भूभाचन्द्रौ भवतः। स्पर्शे मोक्षे च तथा सम्मीलने उन्मीलने च भूभाचन्द्रयोरन्तरं तयोर्मानैक्यार्धतुल्यं, मानान्तरार्धतुल्यञ्च भवति अतो मध्यग्रहणकाले स्पर्शमोक्षौ तुल्यान्तरौ, सम्मेलनोन्मीलने च तुल्यान्तरे भवतः।
डाॅ. निर्भयकुमारपाण्डेयः ग्रहणम्, मोक्षः, मध्यग्रहणकालः, सूर्यग्रहणम्, चन्द्रग्रहणम्।
Publication Details Published in : Volume 6 | Issue 3 | May-June 2023 Article Preview
सहायकप्राचार्यः (ज्योतिषः) रामाधीनमिश्रभास्करोदयसंस्कृतमहाविद्यालयः देवढिया, बक्सरः (अंगीभूत इकाई) का.सिं.द.सं. विश्वविद्यलायः, दरभंगा, बिहारः।
Date of Publication : 2023-06-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-73
Manuscript Number : SHISRRJ2472128
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472128