ग्रहणविमर्शः

Authors(1) :-डाॅ. निर्भयकुमारपाण्डेयः

मध्यग्रहणकालाद् स्थित्यर्धघटीकाः हीनास्तदा स्पर्शकालः तथा च युक्ते सति स्थित्यर्थमानं मोक्षकालो भवति। एवञ्च सम्पूर्णग्रहणे स्पष्टतिथ्यन्तकालात् स्पर्शमर्दार्धो हीनस्तदा सम्मीलनं तथा च मोक्षविमर्दार्धो युक्ते सति उन्मीलनं भवति तत्र मध्यग्रहणकाले चन्द्रविमण्डलोपरि लम्बसूत्रे भूभाचन्द्रौ भवतः। स्पर्शे मोक्षे च तथा सम्मीलने उन्मीलने च भूभाचन्द्रयोरन्तरं तयोर्मानैक्यार्धतुल्यं, मानान्तरार्धतुल्यञ्च भवति अतो मध्यग्रहणकाले स्पर्शमोक्षौ तुल्यान्तरौ, सम्मेलनोन्मीलने च तुल्यान्तरे भवतः।

Authors and Affiliations

डाॅ. निर्भयकुमारपाण्डेयः
सहायकप्राचार्यः (ज्योतिषः) रामाधीनमिश्रभास्करोदयसंस्कृतमहाविद्यालयः देवढिया, बक्सरः (अंगीभूत इकाई) का.सिं.द.सं. विश्वविद्यलायः, दरभंगा, बिहारः।

ग्रहणम्, मोक्षः, मध्यग्रहणकालः, सूर्यग्रहणम्, चन्द्रग्रहणम्।

  1. आचार्यकपिलेश्वरकृतसूर्यसिद्धान्तस्य टीकायां चं पृ. 126
  2. सि.त.वि. प. 2, श्लो. 6
  3. सि.त.वि. सूर्यग्रहणाधिकारे श्लो. 2/3
  4. सि.शि. ग्र.वा. श्लो. 7
  5. ग्र.ला. चं. 4
  6. सू.सि. चं. 2, श्लो. 6
  7. सि.शि.प. श्लो. 15
  8. आचार्यपिलेश्वरकृतसूर्यसिद्धान्तस्य टीकायां पृ. 150
  9. कल्याणदत्तशर्मकृतसूर्यग्रहणगणिते पृ. 14
  10. सू.सि. चं.ग्र. श्लो. 9
  11. सू.सि. चं. श्लो. 10-11
  12. सू.सि. चं. 12-13
  13. ग्र.ला. ग्र. श्लो. 6
  14. स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्। स्थित्यर्धनाडिकाहीने स्पशों मोक्षस्तु संयुते।।तद्वदेव विमर्दार्धनाडिकाहीनसंयुते। निमीलनोन्मीलनाख्ये तु भवेतां सकलग्रहे।। सू.सि.चं. श्लो. 16-17।

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-73
Manuscript Number : SHISRRJ2472128
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. निर्भयकुमारपाण्डेयः, "ग्रहणविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 3, pp.69-73, May-June.2023
URL : https://shisrrj.com/SHISRRJ2472128

Article Preview