भारतीयगणिते शून्यस्य वैशिष्ट्यविमर्शः

Authors(1) :-Dr. Vinayak Bhat

अथ खलु भारतदेशेऽस्मिन् विराजन्ते प्राचीनकालादारभ्य शास्त्राणि । तत्र कालविधायकं त्रिस्कन्धात्मकं ज्योतिषं मूर्ध्निस्थाने तिष्टति । तत्र च सिद्धान्तस्कन्धे गणितभागस्य महत्वं वरीवर्ति। अत्र व्यवहारार्थं उपयुज्यमानं अङ्कगणितं कल्पसूत्रस्य अङ्गत्वेन शुल्बसूत्रस्य च उपाङ्गत्वेन निरूपितः ज्यामितिः तथा खगोलशास्त्रगणनार्थमुपयुज्यमानं गणितं विकासमवाप्य “गणितशास्त्रम्” इति विख्यातम् ।तत्र शून्यस्य विचारे भारतीयानां योगदानं विशिष्ठं वर्तते । शून्यं नाम किमपि नास्ति अथवा मौल्यरहितम् इति अर्थः । मौल्यराहित्यं गणितशास्त्रे कथम् प्रमुखं पात्र वहति इति इतिहासे गणितसिद्धान्तानम् अध्ययनं कृतवतां गणितशास्त्रज्ञानाम् आश्चर्यजनकः प्रश्नः । अतः अस्मिन् शोधपत्रे शून्यसम्बद्धाः शास्त्रोक्तविचाराः निरूपिताः वर्तन्ते ।

Authors and Affiliations

Dr. Vinayak Bhat
Lecturer in Sanskrit, MES Prof. BR Subbarao PU College, Vidyaranyapura , Bangalore, India

भारतीयगणितम्, शून्यम्, आर्यभटः, अङ्कगणितम् ।

  1. लीलावती । भास्कराचार्यः । सं- प्रो.रामचन्द्रपाण्डेयः ।चौखम्बाप्रकाशनम् ।
  2. भास्करीयबीजगणितम् ।भास्कराचार्यः । सं- विहारीलाल वसिष्टः।
    1. श्री रणवीर केन्दीय संस्कृतविद्यापीठम्, जम्मू ।
  3. ब्राह्मस्फुटसिद्धान्तः । ब्रह्मगुप्तः । सं- रामस्वरूपशर्मा ।
    1. इन्डियन् इन्स्टिट्यूट् आफ़् आस्ट्रोनोमिकल् एण्ड् संस्कृत रिसर्च ।
  4. वेदों मे गणित एवं ज्योतिर्विज्ञान । डा.गणेशदत्त शर्मा ।उर्मिला प्रकाशन, साहिबाबाद
  5. गणितशास्त्र के विकास की भारतीय परम्परा | डा.सुद्युम्न आचार्य ।
    1. मोतीलाल बनारसीदास प्रकाशन ।
  6. Ganita shastrada haagoo shaastrajnara caritre(Kannada) |
    1. Venugopal D Heroor | राष्ट्रोत्थानसाहित्यम् –बेङ्गलूरु
  7. History of Hindu Mathematics | Datta and Sing |
    1. Bharatiya Kala Prakashan, Delhi

Publication Details

Published in : Volume 7 | Issue 3 | May-June 2024
Date of Publication : 2024-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 80-84
Manuscript Number : SHISRRJ2472130
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Vinayak Bhat, "भारतीयगणिते शून्यस्य वैशिष्ट्यविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 3, pp.80-84, May-June.2024
URL : https://shisrrj.com/SHISRRJ2472130

Article Preview