Manuscript Number : SHISRRJ2472130
भारतीयगणिते शून्यस्य वैशिष्ट्यविमर्शः
Authors(1) :-Dr. Vinayak Bhat अथ खलु भारतदेशेऽस्मिन् विराजन्ते प्राचीनकालादारभ्य शास्त्राणि । तत्र कालविधायकं त्रिस्कन्धात्मकं ज्योतिषं मूर्ध्निस्थाने तिष्टति । तत्र च सिद्धान्तस्कन्धे गणितभागस्य महत्वं वरीवर्ति। अत्र व्यवहारार्थं उपयुज्यमानं अङ्कगणितं कल्पसूत्रस्य अङ्गत्वेन शुल्बसूत्रस्य च उपाङ्गत्वेन निरूपितः ज्यामितिः तथा खगोलशास्त्रगणनार्थमुपयुज्यमानं गणितं विकासमवाप्य “गणितशास्त्रम्” इति विख्यातम् ।तत्र शून्यस्य विचारे भारतीयानां योगदानं विशिष्ठं वर्तते । शून्यं नाम किमपि नास्ति अथवा मौल्यरहितम् इति अर्थः । मौल्यराहित्यं गणितशास्त्रे कथम् प्रमुखं पात्र वहति इति इतिहासे गणितसिद्धान्तानम् अध्ययनं कृतवतां गणितशास्त्रज्ञानाम् आश्चर्यजनकः प्रश्नः । अतः अस्मिन् शोधपत्रे शून्यसम्बद्धाः शास्त्रोक्तविचाराः निरूपिताः वर्तन्ते ।
Dr. Vinayak Bhat भारतीयगणितम्, शून्यम्, आर्यभटः, अङ्कगणितम् । Publication Details Published in : Volume 7 | Issue 3 | May-June 2024 Article Preview
Lecturer in Sanskrit, MES Prof. BR Subbarao PU College, Vidyaranyapura , Bangalore, India
Date of Publication : 2024-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 80-84
Manuscript Number : SHISRRJ2472130
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472130