मूल्यशिक्षायां विद्यालयीयकार्यक्रमाणां योगदानम्

Authors(1) :-सुश्री सङ्गीता मण्डल

मूल्यबोधं विना मनुष्यपदवाच्यः कोऽपि भवितुं नार्हति। तदर्थमस्माभिः प्राथमिकशिक्षादारभ्य एव प्रयत्नः कर्तव्यः। शिशुः पाठ्यपुस्तकशिक्षादतिरिच्य मानविकमूल्यबोधाधिकारी यथा स्यात्तदर्थं विद्यालयीयस्तरे विविधकार्यक्रमाणामायोजनं क्रियते। तानि कार्यक्रमाणि शिशूनां मानसिकवृद्धये कथं कार्यं सम्पादयति। तेषामुपयोगिता कथं सर्वाङ्गिणविकाशे इति अस्यां रचनायां यथामति प्रतिपादितम्।

Authors and Affiliations

सुश्री सङ्गीता मण्डल
शोधच्छात्रा, शिक्षाशास्त्रीविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

मूल्यशिक्षा, मूल्यबोधः, विद्यालयः, कार्यक्रमः।

  1. भारतीय स्कूलों में मूल्य शिक्षाः अनुभव और कार्यान्वयन की रणनीतियाँ, NCERT, नई दिल्ली, 2003
  2. Dolgun, Ilgaz&Dolgun, TC Omur. (2018). Values Education.
  3. Patil, Yojana. (2013). Role of Value-Based Education In Society. 10.13140/RG.2.1.1847.6885.
  4. Lakshmi, V.Vijaya& Paul, M. (2018). Value Education In Educational Institutions And Role Of Teachers In Promoting The Concept.

Publication Details

Published in : Volume 7 | Issue 3 | May-June 2024
Date of Publication : 2024-06-17
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 138-140
Manuscript Number : SHISRRJ2472141
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सुश्री सङ्गीता मण्डल, "मूल्यशिक्षायां विद्यालयीयकार्यक्रमाणां योगदानम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 3, pp.138-140, May-June.2024
URL : https://shisrrj.com/SHISRRJ2472141

Article Preview