Manuscript Number : SHISRRJ2472141
मूल्यशिक्षायां विद्यालयीयकार्यक्रमाणां योगदानम्
Authors(1) :-सुश्री सङ्गीता मण्डल मूल्यबोधं विना मनुष्यपदवाच्यः कोऽपि भवितुं नार्हति। तदर्थमस्माभिः प्राथमिकशिक्षादारभ्य एव प्रयत्नः कर्तव्यः। शिशुः पाठ्यपुस्तकशिक्षादतिरिच्य मानविकमूल्यबोधाधिकारी यथा स्यात्तदर्थं विद्यालयीयस्तरे विविधकार्यक्रमाणामायोजनं क्रियते। तानि कार्यक्रमाणि शिशूनां मानसिकवृद्धये कथं कार्यं सम्पादयति। तेषामुपयोगिता कथं सर्वाङ्गिणविकाशे इति अस्यां रचनायां यथामति प्रतिपादितम्।
सुश्री सङ्गीता मण्डल मूल्यशिक्षा, मूल्यबोधः, विद्यालयः, कार्यक्रमः। Publication Details Published in : Volume 7 | Issue 3 | May-June 2024 Article Preview
शोधच्छात्रा, शिक्षाशास्त्रीविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
Date of Publication : 2024-06-17
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 138-140
Manuscript Number : SHISRRJ2472141
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472141