त्रिदोषसमतायै प्राणायामस्य विशेषयोगदानम्

Authors(2) :-राहुल शर्मा, डी0 ज्योति

आयुर्वेदशास्त्रे उक्ताः इमे त्रयः दोषाः वातपित्तकफश्च एव वस्तुतः अस्माकं शरीरं धारयन्ति अतः उच्यते दोषधातुमलमूलं हि शरीरं तदर्थम् एतेषां दोषाणां विषये अस्माभिः अवश्यं ज्ञातव्यम्। ज्ञात्वा च प्राणायामाभ्यासः कर्तव्यः, येन विकाराः अथवा रोगाः उत्पन्नाः न भवेयुः। येन अस्माभिः स्वस्थानन्दमयजीवनञ्च यापितुं शक्यते। अतः उच्यते स्वस्थस्य रक्षणं कुर्यात्। एवमेव आध्यात्मिकविकासाय अपि योगः महत्वपूर्णां भूमिकां निर्वहति। योगद्वारा आध्यात्मिकविकासः सुतरां जायते। समाधिपर्यन्तं मूलचक्राणां नियन्त्रणं कुर्माङ्गानीव इन्द्रियनिग्रहः विषयपरिपालनता च जीवने आयाति। आत्मनियन्त्रणम् आत्मानुशासनम् आत्मज्ञानञ्च योगेनैव भवितुं शक्नोति। वस्तुतः योगायुर्वेदे तादृशं विज्ञानमस्ति येन स्वास्थ्यं मनोशान्तिः हृदयाह्लादः आत्मबलं च प्राप्यते इत्याशयः। एवं प्रकारेण योगमाध्यमेन एकत्र रोगाणां निवृत्तिः भवति, अपरत्र जीवने स्फूर्तिरपि जायते। इति योगशास्त्रस्य वैशिष्ट्यम्।

Authors and Affiliations

राहुल शर्मा
अनुसन्धानकर्ता, साङ्ख्ययोगविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपति मार्गदर्शिका, साङ्ख्ययोगविभागाध्यक्षा, राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपति
डी0 ज्योति

प्रस्पन्दनम्, उद्वहनम्, पूरणम्, विवेकः, धारणम्, वातदोषाय प्राणायामः, कफदोषाय प्राणायामः, त्रिदोषवर्णनम्।

  1. पातञ्जलयोगसूत्रम् - भावप्रकाशिका - हिन्दी व्याख्यासमेतम्। विस्तृत भूमिका एवं भाषानुवादक डा. महाप्रभुलाल गोस्वामी। प्रकाशकः चौखम्भा संस्कृत संस्थान वाराणसी।
  2. हठयोगप्रदीपिका - प्रकाशकः खेमराज श्रीकृष्णदास, अध्यक्ष: श्रीवेङ्कटेश्वर प्रेस, खेमराज श्रीकृष्णदास मार्ग, मुंबई।
  3. अष्टाङ्गहृदयसंहिता - इन्दुविरचितया शशिलेखाख्या व्याख्यया समुल्लसिता। प्रकाशकः - चौखम्बा कृष्णदास अकादमी, वाराणसी। चौखम्बा प्रेस, वाराणसी।
  4. सुश्रुतसंहिता - श्री डल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्या आचार्योपाह्वेन त्रिविक्रमात्मजेन यादवशर्मणा, नारायण राम आचार्य काव्यतीर्थश्च इत्याभ्यां संशोधिता। चौखम्बा संस्कृत संस्थान वाराणसी।
  5. चरकसंहिता - श्रीमद्ग्निवेशेन प्रणिता चक्रदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचिता ‘आयुर्वेददीपिका’ व्याख्यासंवलिता - ‘विद्योतिनी’ - हिंदीव्याख्याविभूषिता - चौखम्भा संस्कृत संस्थान वाराणसी। ग्रन्थसम्पादकः - डा. गङ्गासहाय पाण्डेय।
  6. श्रीमद् भगवद्गीता - गीताप्रेस गोरखपुर।
  7. शार्ङ्गधरसंहिताः - पण्डितशार्ङ्गधरसंहिता दीपिका हिंदीव्याख्या विशेषवक्तव्यसमन्विता, महर्षि अग्निवेशकृत अञ्जननिदानसहिता - चौखम्भा सुरभारती प्रकाशन।
  8. अष्टाङ्गसङ्ग्रहः - सूत्रस्थानं - सरोज हिन्दीव्याख्यया सहितः - प्रो० रविदत्त त्रिपाठि - चौखम्बा संस्कृत प्रतिष्ठानम् दिल्ली।

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 31-41
Manuscript Number : SHISRRJ24756
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

राहुल शर्मा, डी0 ज्योति , "त्रिदोषसमतायै प्राणायामस्य विशेषयोगदानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 5, pp.31-41, September-October.2024
URL : https://shisrrj.com/SHISRRJ24756

Article Preview