भारतीयज्ञानपरम्परासु शिक्षाप्रोक्तदिनचर्या

Authors(1) :-Dr. Girijaprasad Shadangi

भारतीयाः ज्ञानरताः। ज्ञानं तु सरस्वत्याः करुणया एव प्राप्तुं शक्यते, नान्यथा। विद्योपासकाः सरस्वत्याः वरुपुत्रेत्युच्यन्ते। एतेषां जीवनं परम्परानुगतं दिनचर्यया व्यवस्थिताः भवति। पिता- माता- गुरुरेतेषां सर्वोपरि भवन्ति। शास्त्रानुसारं जीवनयापनं कुवन्तः सन् अध्ययनोपासनायां निरताः स्वजीवनं धन्यं मन्यन्ते। प्रकृत्यनुगुणाचरणं शरीरस्य क्षेमाय भवति। तेन मानवः स्वस्थः सन् दीर्घायुः,विद्वान्, धनी भूत्वा यश-कीर्तिं सम्पाद्य परमपदं प्राप्नोति। उच्यते खलु-“भीषास्मात् वातः पवती”ति, परमात्मनः भयेन समीरः वहति, सूर्यः समये उदेति इत्यादि। आशयस्तावत् स्वकर्मनिरताः भवेयुः, जीवनसाफल्यं कुरूत्यर्थः॥ अस्माकं पूर्वजाः आचार्याः ऋषयः मुनयः एतदर्थं बहवः शिक्षादिग्रन्थाः विरचिताः। तदाधारीकृत्य दिनचर्या विधेया इति॥

Authors and Affiliations

Dr. Girijaprasad Shadangi
HoD, Associate Professor, Dept of Samaveda, Sri Venkateswara Vedic University, Tirupati

शिक्षा, शारीरिकं, मेधाजननं, विद्याग्रहणं, नित्यकर्म, विद्याध्ययनकालः, वायुमण्डलम्, कण्टकवृक्षाः, त्रिफला, नारदः।

  1. नारदीयशिक्षा, सत्यव्रतसामश्रमी, कोलकत्ता, 1947
  2. याज्ञवल्क्यशिक्षा, डा. नारायणदत्तशर्मा, इन्दिरागान्धीराष्ट्रीयकलाकेन्द्र,2018
  3. भगवद्गीता- गीताप्रेस, गोरखपुर, 1990
  4. शिक्षासंग्रहः-वाराणसी,वर्षः-1893
  5. नारदीयशिक्षा-शिवराज आचार्य कौण्डिन्यायन, चौखम्बा विद्याभवन, वाराणसी, 2008
  6. नारदीयशिक्षा- श्री नारायणस्वामी दीक्षित, मैसूर, 1949
  7. निरुक्तम्- पण्डित शिवदत्त शर्मा,, खेमराज श्रीकृष्णदास मुम्बई, संवत् 1969
  8. अष्टाङ्गहृदयम्- कर्ता वाग्भट्टः,संपादकृ- आर् विद्यानाथ, चौखम्बा सुरभारती प्रकाशन, वाराणसी, 2013
  9. नारायणोपनिषद्, डा जमुनापाठकः, चौखम्बा संस्कृत सीरीज आफिस, वाराणसी,
  10. कृष्णयजुर्वेद तैत्तिरीयोपनिषद 4 प्रश्नः

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 51-54
Manuscript Number : SHISRRJ24758
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Girijaprasad Shadangi, "भारतीयज्ञानपरम्परासु शिक्षाप्रोक्तदिनचर्या", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 5, pp.51-54, September-October.2024
URL : https://shisrrj.com/SHISRRJ24758

Article Preview