आध्यात्मिकचिन्तने समाजवादः भारतीयज्ञानपरम्परासन्दर्भे

Authors(1) :-प्रो. के. भरतभूषणः

आध्यात्मिकचेतनायाः कारणेन सुसंस्कारस्य प्राप्तिः सामाजिकजीवने एकतायाश्च प्रभावः जायते। प्रत्येकस्मिन् मनुष्ये विद्यमानभगवत्तत्त्वस्य अवगमनम् एवं सर्वे सर्वेषां कृते इति भावनायाः जागरणं भवति। आध्यात्मिकसमाजवादः आत्मचैतन्यस्य (हृदयान्ते) मानवजातेः समष्टिजीवनमेव। तदेव परमकल्याणमय जीवनं भवति।

Authors and Affiliations

प्रो. के. भरतभूषणः
शिक्षापीठम्, श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली।

समाजवादः, पुण्यभूमिः, आध्यात्मिकचिन्तनम्, योगसिद्धिः, जगद्गुरुः।

  1. छान्दोग्योपनिषद् - गीताप्रेस, गोरखपुर ।
  2. बृहदारण्यकोपनिषद् - गीताप्रेस, गोरखपुर ।
  3. उपनिषत्संग्रहः - मोतीलाल बनारसीदास-दिल्ली-110007
  4. शुक्लयजुर्वदसंहिता - व्याख्याकारः डा. रामकृष्णशास्त्री- चौखम्बा विद्याभवन - वाराणसी।
  5. श्रीमद्भागवतमहापुराणम् - गीताप्रेस, गोरखपुर
  6. कल्याणहिन्दू संस्कृति अंक -गीताप्रेस- गोरखपुर
  7. प्राचीन भारतीय इतिहास संस्कृति एवं समाज अतुल कुमार सिन्हा - संदर्भ प्रकाशन - दिल्ली-110085
  8. Master of Sociological Thought - Lewis. A. Coser Rawat Publications – Jaipur &NewDelhi.
  9. शिक्षा के सिद्धान्त - पाठक एवं त्यागी - विनोद पुस्तक मन्दिर, आगरा

Publication Details

Published in : Volume 8 | Issue 2 | March-April 2025
Date of Publication : 2025-04-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 139-143
Manuscript Number : SHISRRJ258226
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रो. के. भरतभूषणः, "आध्यात्मिकचिन्तने समाजवादः भारतीयज्ञानपरम्परासन्दर्भे ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 2, pp.139-143, March-April.2025
URL : https://shisrrj.com/SHISRRJ258226

Article Preview