Manuscript Number : SHISRRJ258226
आध्यात्मिकचिन्तने समाजवादः भारतीयज्ञानपरम्परासन्दर्भे
Authors(1) :-प्रो. के. भरतभूषणः आध्यात्मिकचेतनायाः कारणेन सुसंस्कारस्य प्राप्तिः सामाजिकजीवने एकतायाश्च प्रभावः जायते। प्रत्येकस्मिन् मनुष्ये विद्यमानभगवत्तत्त्वस्य अवगमनम् एवं सर्वे सर्वेषां कृते इति भावनायाः जागरणं भवति। आध्यात्मिकसमाजवादः आत्मचैतन्यस्य (हृदयान्ते) मानवजातेः समष्टिजीवनमेव। तदेव परमकल्याणमय जीवनं भवति।
प्रो. के. भरतभूषणः समाजवादः, पुण्यभूमिः, आध्यात्मिकचिन्तनम्, योगसिद्धिः, जगद्गुरुः। Publication Details Published in : Volume 8 | Issue 2 | March-April 2025 Article Preview
शिक्षापीठम्, श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली।
Date of Publication : 2025-04-12
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 139-143
Manuscript Number : SHISRRJ258226
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ258226