भारतीयज्ञानपरम्परायां मूल्यशिक्षा

Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु

मूल्यानि आचरणीयानि न तु बोधनीयानि इति आङ्लेयानां सूक्तिरनुसारं भारते अतिप्राचीनकालत: मूल्यानि न बोध्यन्ते आचरणे, व्यवहारे, साहित्ये च आनीतानि वर्तन्ते। अपि च भारतीयज्ञानपरम्परायां साहित्ये मूल्यानि अर्थात् आचार: जीवनपद्धतौ एव आनीत अस्ति। वेदेषु, वेदाङ्गेषु, दर्शनेषु, काव्येषु, पुराणेषु, आयुर्वेदधनुर्वेदादि शास्त्रेषु च मूल्यानि आचराणात्माकि उपनिबद्धानि आसन्। अत: भारतीयज्ञानपरम्परायां यानि मूल्यानि आचरणानि च आसन् तानि पुन: 2020 शिक्षानीत्यनुसारम् आचरणे आनेतव्यानि भवन्ति। केवलं बोधनेन प्रयोजनं न स्यादिति मे मन:।

Authors and Affiliations

डा. इक्कुर्ति वेङ्कटेश्वर्लु
शिक्षाशास्त्रविभाग:, नवदेहली, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, भारत।

भारतीयं, ज्ञानपरम्पारा, मूल्यशिक्षा, आचारमीमांसा, धर्म:, अर्थ:, काम:, मोक्ष:।

  1. मूल्य शिक्षा (2009) डा. राम शकल पाण्डेय, आर लाल बुक डिपो, मेरठ- 250001।
  2. नैतिकशिक्षा (1997) श्रीशरण, आधुनिक प्रकाशन, नई दिल्ली-110053।
  3. भारतीयज्ञानपरम्परा (ए.ऐ.सि.टि.ई) आभासीयपटलम्।
  4. श्रीमद्भगर्वीता, गीताप्रेस गोरखपुर।
  5. मूल्याधारित शिक्षा (2014),डा. भास्कर मिश्र, कनिष्क पब्लिशर्स डिस्टीब्यूटर्स, नई दिल्ली-110053
  6. शिक्षाया: दार्शनिकसामाजिकाधारा: (20010), सोमनाथसाहु:, भोपाल।

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 98-102
Manuscript Number : SISRRJ1818927
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. इक्कुर्ति वेङ्कटेश्वर्लु, "भारतीयज्ञानपरम्परायां मूल्यशिक्षा ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.98-102, July-August.2022
URL : https://shisrrj.com/SISRRJ1818927

Article Preview