वर्णव्यवस्थाया: शैक्षिकनिहितार्थ:

Authors(1) :-डॉ. दिनेशकुमारयादव:

भारतवर्षे वर्णव्यवस्थाया: प्रारम्भ: वैदिककालादेव मन्यते। ब्राह्मणोऽस्य मुखमारीद्बाहू राजन्यः कृतः। उरू तदस्य यद्वैश्य: पद्भ्यां शूद्रोऽजायत।।1 अत्र समाजस्य कल्पना पुरुषसरूपेण कृता वर्तते। अर्थात् मानवशरीरस्य अङ्गानामिव। यथा शरीरस्य अङ्गानि कार्यं कुर्वन्ति तथैव एतानि वर्णानि समाजे स्वकर्तव्यम् निर्वहन्ति। तेन सम्पूर्णसमाजस्य कार्यव्यवहारः सम्यक् प्रचलति। वर्णशब्दस्य निष्पत्ति: ‘वृज वरणे’ धातुना अभवत् । यस्यार्थोऽस्ति – वरणं चयनं वा। प्रारम्भिककाले वर्णव्यवस्थायाः आधारः कर्म एवासीत्, यस्य प्रमाणं मनुस्मृतौ विद्यते

Authors and Affiliations

डॉ. दिनेशकुमारयादव:
सहायकाचार्य:, श्रीलालबहादुरशास्त्रीराष्ट्रीय, संस्कृतविश्वविद्यालय:, नवदेहली, भारत।

  1. ऋग्वेद- 10/90/12
  2. मनुस्मृति 2/28
  3. यजुर्वेद 30/5
  4. महाभारतम् 72/6/8
  5. मैत्रेयोपनिषद् 2/22
  6. शतपथ ब्राह्मणम्-3/2/1
  7. ऋग्वेद-6/103/1
  8. गोपथ ब्रह्मणम् 2/33
  9. छान्दोगयोपनिषद्-7/26/2
  10. अथर्ववेद 12/3/20
  11. ऐतरेय ब्राह्मणम् 33/4
  12. गोतम् धर्म सूत्रम् 11/1
  13. शतपथ ब्राह्मणम्-5/11/1/12
  14. तथैव- 4/1/4/6
  15. तथैव 13/2/2/5
  16. वाल्मीकीय रामायणः 4/18/20-21
  17. ऐतरेय ब्राह्मणम् 8/26
  18. तथैव 13/6
  19. ताण्डय ब्राह्मणम्- 37/7
  20. सायणभाष्य सहित ऐतरेय ब्रह्मणम्2/3
  21. ऋग्वेद-10/90/12
  22. वायुपुराणम् 1/8/158
  23. ताण्डय ब्राह्मणम् 6/1/11
  24. महाभारतम् 13/164/2-3
  25. आपस्तम्ब धर्मसूत्रम् 2/5/11/10-11
  26. शूद्राज इन ऐन्श्येष्ट इन्डिया, पृष्ठ संख्या-80
  27. ऐतरेय ब्राह्मणम्-8/1, कौषीतकी ब्राह्मणम्-12/13
  28. ऐतरेय ब्राह्मणम् 33/6
  29. अथर्ववेदः 11/5/19

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-04-25
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 214-218
Manuscript Number : SHISRRJ23615
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. दिनेशकुमारयादव:, "वर्णव्यवस्थाया: शैक्षिकनिहितार्थ: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 2, pp.214-218, March-April.2021
URL : https://shisrrj.com/SHISRRJ23615

Article Preview